________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
अंबर || शानिधाना राजपुत्री तु मम सखी वर्तते. अहं च वैरौचनप्रधानस्य राजलदेवीनाम्नी पुत्र्य-
स्मि. तदाबमेन पृष्टं हे सुलोचने तव मस्तकोपरि वनं कथं दृश्यते ? तत्संबंधिनी कौतुकवा॥ २०॥ तो मे काय ? तत् श्रुत्वा स्त्री कथयति दे नत्तम शृणु ?
एकदाहं राजपुत्र्या सह वने क्रीमा गर्नु गता, तत्रैकां वृक्षां स्त्रियं दृष्ट्वावां नयनीते जा. ते, इतः सा वृक्षा स्त्री अस्मत्समीपमागता, तदावामपि साहसं धृत्वा तदने स्थिते. तत्कालं तया वृक्ष्या कथितं नो पुत्र्यो युवां कुत्र गलतः? तदावान्यां कश्रितं नवचरणनमस्कारार्थमावामत्र समागते स्वः, इति कथिते सा संतुष्टा कश्यति दे बालिके यदि यूवां मया साई समागतं, तर्दि युवयोरीश्वरदर्शनं कारयामि. तदा मया कथितं हे मातः क इश्वरः? तत्र च केन प्रकारेण गम्यते ? तत्सकलस्वरूपं निवेदय ? तत् श्रुत्वा वृक्ष्या प्रोक्तमहं कैलासपर्वते ईश्वरपार्वत्यो प्रतिहारिकास्मि, ममाचिंत्या शक्तिर्वर्तते. ___ तत् श्रुत्वा मया कथितं तवयोस्त्वं कैलासपर्वतं दर्शय ? इति कथनानंतरं सा तूर्ण नौ कैलासपर्वतेऽनयत् तत्रावामीश्वरपार्वत्यौ प्रकटस्वरूपस्थावपश्यतां, तत्सर्वं स्वप्नप्रायं -
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥२०॥
For Private and Personal Use Only