________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबराती मौनमवलंब्य स्थिता. एवं तस्यांधारिकां गृहीत्वांबमो निजकटकमध्ये समायातः, सांधा- चरित्र
| रिका च राजहंस्यै समर्पिता. पुनरप्यवमो निजस्वरूपेण कमलकांचनगृहे समागत्य विनोदं
पश्यति. ततस्तेनैको गईलो गर्दलीयुग्मं च परस्परं पादप्रहारैर्युई कुर्वद् दृष्टं. ते त्रयोऽपि ता. रस्वरेण शब्दं कुर्वैति, लोका अपि तन्महदाश्चर्यं विलोकयंति. तद् दृष्ट्वांबडेनानंदपूरितेन तेन्यः कश्रितं हे कमलकांचन हे कागीनाग्यौ च किं पुनः कदाप्यंबडं कुर्कुटं करिष्यः ? - ति कयित्वा स तांस्तर्जयामास. पुनरपि तेन कमलकांचनंप्रति कथितं नो कमलकांचन | तवांधिरिका क्व गता? मयैव सा गृहीतास्ति, इति कथयित्वा स तेषां त्रयाणामुपर्यारुह्य तान बाढं कुट्टयति.
एवं तेषां बहुविधां विडंबनां कृत्वा लोकप्रार्थनया तेषां तापीसत्कं पानीयं पाययित्वा मनुष्यरूपिणः कृताः. तदा लोकैरुक्तं-बलिन्यो बलिनः संति । वादिन्यः संति वादिनः ॥ गु- ॥१०॥ लिन्यो गुणिनः संति । तस्मान्मानं परित्यजेत् ॥ १ ॥ पश्चादंबडो निजकटके गत्वा निजनगरंप्रति चलितः, कियनिर्दिनैश्च स्वनगरं प्राप्तः, तत्र गोरखयोगिनीं नमस्कृत्य तेन सांधा
FEEEEEEEEEEEEEEEEEEEEEE GEF++ FEEEEEEEEEEEEEE FEE
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only