________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
॥
FEEEEEFEREEEEEE EFFEFEEEEEEEEEEEEF
बमो निजनगरमध्ये प्रवेशितः, तत्र च महोत्सवपूर्वकं राजहंस्याः पाणिग्रहणमंबडेन सह चरित्रं | कारितं. हस्तमोचनावसरे च राज्ञांबडाय निजाई राज्यं समर्पितं. ततस्तान्तिः सप्तव्यवहारि
पुत्रीनिरपि निजविवाहोंबडेन सह कृतः, एवमष्टानिः प्रियान्तिः सहांबडस्तत्र सुखेन स्थितः. एकदा सर्वानिस्तान्तिः सह निजाईराज्यसैन्यं तेन निजनगरंप्रति नूमिमार्गेण प्रस्थापितं. अंबडस्तु स्वयं गगनमार्गेण चलितः, क्रमेण पूर्वोक्तवने गत्वा तापीजलं रूपपरावर्तनवृक्षफलं च गृहीत्वा स हरिपत्रहीपे गतः, तत्र च कमलकांचनयोगिसदृशं स्वरूपं कृत्वा कागीनागी. योगिनीगृहे च समागतः, कश्रितं च हे प्रिये इदं शाकं गृह्णीतं, अधुनैव च तस्य संस्कारं कुरुतं? अद्य शीघ्रं नोजनं कार्य. इति कथयित्वा तेन शाकमध्ये तत्फलं मुक्तं.
पश्चादवमेन कागीकलत्ररूपं कृत्वा कमलकांचनयोगिनः समीपे च गत्वा कृत्रिमस्नेदेन प्रोक्तं हे स्वामिन् यूयं शीध्रमद्य गृहे समागत शाकादिसामग्रीसहितं नोजनं निष्पन्नमस्ति. एवं ॥१॥ निजकलत्रस्नेहवचनानि श्रुत्वा कमलकांचनो निजगृहं प्रति प्रस्थितः. तोबडेन तस्योटजे प्रविश्य तद्धारिका गृहीता, यदा च सा रुदनं कर्तुं प्रवृत्ता तदांबडेन' च पेटया तामिता स.
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only