________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबस | न्यामुत्सर्पिण्यां क्षाविंशतितमो देवतार्थनामा जिनो नविष्यति. इदं श्रीवीरवाक्यं निशम्य चरित्र
Eस निजहृदयेऽतीवहृष्टः, ततोऽसौ नगवंतं नत्वावदत् हे वीतरागप्रनो युष्मानिर्मम वंदना नि॥ GOME त्यमवधार्या. अथाहं चंपानगरीप्रति व्रजन्नस्मि. तत् श्रुत्वा नगवता प्रोक्तं हे अंबर तत्र चं
पायां नगयाँ तव साधर्मिका सुलसानिधा श्राविका परिवसति, तस्यै त्वयाऽस्मदीयो धर्माशिर्वादो वाच्यः, सुखसमाधिपूर्वं धर्मध्यानं च पृष्टव्यं. इति स्वामिवचांसि श्रुत्वांबडो हृदि च. मत्कृतः सन् चिंतयामास, यस्या अयं सर्वज्ञोऽपि धर्माशिर्वादं वादयति, सा सुलसा श्राविका जिनधर्मविषये कीदृशी दृढा नविष्यति! नूनं तत्र गत्वा मया तस्याः परीक्षा कर्तव्या. इति मनसि विचिंत्य स्वामिवचनं प्रतिपद्य स ततश्चलितः. क्रमेण चंपायां समागत्य सुलसा. याः सम्यक्त्वपरीक्षार्थ नगर्याः पूर्वप्रतोलीसमीपे स चतुर्मुखं ब्रह्मारूपं विधायोपविष्टः. तदा नगरमध्ये सा वार्ता प्रसता, यदत्र लोकानां नाग्योदयेन ब्रह्मा स्वयमेव समागतोऽस्ति. त ज्ञात्वा सुलसांविना सर्वेऽपि नगरलोकास्तत्र समेताः. ततोंबडो छितीयदिने पुनरपि दक्षिणस्यां दिशि प्रतोलीनिकटे शिवरूपं कृत्वोपविष्टः,
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only