________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर दि? तत् श्रुत्वा ब्राह्मणोऽपि साश्चर्यों बनूव. पश्चात्तेन विप्रेणानेके नपायाः कृताः, परं सा चरित्र
। विद्या तेन न लब्धा, यतः पुण्यैर्विना विद्या न लन्यते. नक्तं च-पूर्वदत्तेषु या विद्या । पू. ॥४ ॥ र्वदत्तेषु यःइनं ॥ पूर्वदत्तेषु या कन्या । अग्रे तिष्टति तिष्ठति ॥ १॥ अथ स हिजोऽत्यंत खेदं
प्राप्तः सन् ततो निर्गत्य स्वदेशे गतः. अथ तया नृपपुच्या रोहिण्यापि तस्यास्तपस्विन्या निमित्तज्ञानसाधनं। वातो श्रुता, यनगरमध्ये काप्येका महाविचक्षणा तपस्विनी समागता-: स्तीति. ततस्तया राजकन्यया निजदास्यै कथितं यत्तां तपस्विनीं त्वमत्र तूर्णमानय ? तत् श्रुत्वा सा दास्यपि चपलं तस्यास्तपस्विन्याः पार्श्वे समागत्य कथयामास, हे मातर्युष्मान्न पपुत्री रोहिणी समाकारयति, यतः सा जवतां दर्शनं कर्तुं समुद्यतास्ति, किंच सा राजकुमारी सकलकलाप्रवीणास्ति. अतस्त्वां कलावती विझाय सा नवदर्शनमन्निलपति. शास्त्रे. प्युक्तं-हंसा रजति सरे । नमरा रजंति केतकीकुसुमे ॥ चंदनवने भुअंगा। सरसा सरसे- ॥४४॥ ण रजति ॥१॥
इति दास्या वाक्यं श्रुत्वा हर्षिता सती सा तपस्विनी तत्र गमनाय समुचिता. क्रमेण |
DEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only