________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
अंबम
२
FEEEEEEEEEE
EEEEEEEEEEEEEEEEE
FEFEEEEEEEEEEEEEEEEEEEEE
है। श्रुत्वा राझोक्तं हे मानव त्वया कथं तनिधानं ज्ञातं? तेन कथितं राजन शृणु ? अहं कुरु- चरित्र बकनामा क्षत्रियः, मत्पिता च अंबडनामा क्षत्रियः, स कर्मवशादाजन्मदरिही धनार्थ मंत्रयंत्रौषधधातुर्वादादिकं करोति, सर्वत्र पृथिव्यां च ब्रमति, परं धनं न प्राप्नोति. यतः
अन्यासकारिणी विद्या । बुद्धिः कानुसारिणी ॥ दानानुसारिणी कीर्ति-लक्ष्मीः पुएयानुसारिणी ॥ १ ॥ एकदा मत्पिता धनगिरिपर्वते श्रीगोरखयोगिन्याः समीपे गतः, तत्र गोरखयोगिन्यै प्रणामं कृत्वाग्रे नपविष्टः. तदा योगिन्या पृष्टं नोस्त्वं कः? कस्मात्कारणादत्रायातः ? इति पृष्टे सति अंबमेनोक्तं हे मातर्मम मनश्चितितं पूरय ? तत् श्रुत्वा योगिन्या कथितं. त्वं किं मायसि? अंबडेनोक्तं हे मातर्मम लक्ष्मी देहि इदं वचनं श्रत्वा गोरखयोगिन्या कश्रितं हे दरिपुिरुष साहसं विना धनादिकार्याणि न सिद्ध्यति. यतः-साहसीआं लबी हवें । न दु कायरपुरिसाइं ॥ काने कुंडल झलकतां । मसीकजल नयणाहिं ॥१॥ इति कथयित्वा गोरखयोगिन्या कथितं यदि त्वं मम सप्तादेशान् करिष्यसि तदा तव खक्ष्मी दास्यामि, इति कश्रिते सति अंबा नवाच, हे मातरिदं वचः प्रमाणं, ममादेशान् दे. ]
EEEEEEEEEEEEE
For Private and Personal Use Only