________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबम
चरित्वं
**! FEF GECEEEEEEEEEEEEEEEEE EFEEEEEEEEEEEEEEEEE
क्रमाञ्च तस्या अमरावतीति नाम दत्नं. क्रमेण स्वकीयपितुः पार्थादधिगतशास्त्राध्ययना सा यौवनं प्राप्ता. तदा सातीवसौंदर्यवती शचीसमानशरीररूपधारिणी संजाता. तद्यथा
इयानेयं स्तनन्नारमंथरगतिः कंठे च रुशवलीं । बित्राणा दरिणीविलोलनयना रनोरुयुग्मान्विता ॥ चंशस्या गजगामिनी सुललिता सल्लीलया गवति । दृष्ट्वा रूपमिदं तदीयमनिशं वृहोऽपि कामायते ॥ १॥ अन्यदा सामरावत्याकाशमार्गेण बजता धनदेन दृष्टा. तदा तस्या अतिसौंदर्ययुता रूंपण मोहितोऽसौ तत्पाणिग्रहणार्थ तस्यै त्रीणि रत्नानि समर्पयामास, तेषां प्रनावं च तस्यै कथयामास. नो सुन्नगे एषां मध्यादेकेन 'रत्नेन जलस्योपश्वः शाम्यति, हितीयेन च रत्नेनाग्नेरुपझ्वः शाम्यति, तृतीयेन च नूतप्रेतायुपश्वो न भवति. अग्रैवं तस्य धनदस्य स्नेहानुरागं ज्ञात्वामरावत्या स धनदो वर्धापितः, कथितं च हे धनद अ. तः परं त्वं मे सहोदरो वर्तसे, तत एन्यो रत्नेच्योऽप्यधिक किमपि मे समर्पय? येन मम कोऽपि परान्नवं न करोति. इति कश्रिते सति धनदेन कामरागं परित्यज्य तस्या नपरि नगिनीनावोंगीकृतः, ततस्तुष्टेन धनदेन तस्याः कृते सजलं सरोवरं कृत्वा तऊलमध्ये महा
EEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥३१
॥
PEEEEEEEEEEEE
For Private and Personal Use Only