________________
Shri Mahavir Jain Aradhana Kendra
अंबम
।। ६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुर्नगरे गम्यते, तत्र मे भ्राता समरसिंहोऽस्ति, तस्य मम पितुर्वृत्तांतः कथनीयः, यथा स युक्त्या निजराज्यरक्षां कुर्वीत तत् श्रुत्वांबडो रत्नवतीं गृहीत्वा व्योमार्गेण तत्र नगरे समायातः, तदा तेन परचक्रेण वेष्टितं तन्नगरं दृष्टं तद् दृष्ट्वा रत्नवत्योक्तं हे स्वामिन गोलियो मिलित्वा राज्यं गृहीतुं समागता दृश्यंते तो यूयं निजशक्त्या मम बातू राज्यस्य च रक्ष
कुरुत ? तत् श्रुत्वांडो निजं विकरालं महद्रूपं विकुर्व्य मुरं च हस्ते गृहीत्वाकाशमाfe तान् रिपून्प्रति धावितः एवं राक्षसतुख्यं तस्य महानयंकरं रूपं दृष्ट्वा ते सर्वेऽपि गोत्रिणः स्वकीयजीवं गृहीत्वा निजं चतुरंगं सैन्यं च तत्र त्यक्त्वा प्रणष्टाः ततो रत्नवती नगरमध्ये गत्वा निजबांधवं समरसिंहप्रति अंवमस्य निखिलमपि वृत्तांतं ज्ञापयामास तत् श्रुत्वा समरसिंहो महोत्सव पूर्वकमंबडं नगरमध्ये प्रवेशयामास ततोंबडेन समरसिंहाय तनिखिलं राज्यं दत्तं; समरसिंहेनापि अंबडेोपकारं मत्वा तद् गृहीतं. पश्चात्समरसिंहेनापि म होत्सव पूर्वकं निजनगिनी रत्नवत्यंवमेन सह परिणायिता. अंबडोऽपि सुखेन कतिचि यावत्तत्र स्थितः.
For Private and Personal Use Only
चरित्रं
॥ ६१ ॥