________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
चीरत्रं
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
है। हारपालाः प्रतोलीहारं कथं नोद्घाटयश्र ? अस्माकं स्वामी सकलकलावान रअनुपूरनगरान-
वनगरविलोकनार्थ समागतोऽस्ति. ___तत् श्रुत्वा झारपालैस्तत्स्वरूपं प्रधानाय निवेदितं, पश्चात्प्रधानैरपि प्रतोलिरुद्घाटिता, E/ सैन्यं च सर्वं नगरमध्ये समागतं. प्रधाना अप्यंबडं नमस्कृत्योपविष्टाः, अंबमेनापि ते सर्वे
प्रधानाः सन्मानिताः. तोबमेन पृष्टं नो प्रधानाः नगरमध्ये इदं सर्वमसमंजसं कथं जातमस्ति ? प्रधानैरपि स्वपुःखवातीबडस्याग्रे निरूपिता. नक्तं च-विरला जाणंति गुणा । विरला पालंति निक्षणा नेहा ॥ विरला परकजकरा । परपुरके उरिका विरला ॥ १ ॥ तत् श्रुत्वांबडेनोक्तमेषा वार्ता तु स्वल्पैवास्ति, दर्शयत तूर्णमेव मे राजानं, तत्कालमेवाहं तं नीरोगं करिष्यामि. परमस्मिन् कार्ये मम को लानो नविष्यनि ? प्रधानरुक्तं नो अंबा यदा राजा मनुष्यरूपधारी सावधानीनूतो नविष्यति तदा वयं तुन्यमाई राज्यं राजकन्यां वीरमतीं च दापयिष्यामः पश्चादंबडेनापि अजीनूतो राजा विद्यापनावान्मनुष्यरूपीकृतः, प्रधानश्च मिलित्वा राझेंबडस्य स्वरूपं ज्ञापितं. तुष्टीनूतेन राज्ञापि निजाई राज्यं वीरमती कन्या चां.
#EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥३
॥
For Private and Personal Use Only