________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैत्यदमेकदा मालिन निवेन विद्याधरेण दृष्टा.
तेन मदनपरवशेनाहं गगन मार्गेण वैताढ्यपर्वते नीता, तत्र च तेनादं गौरी प्रइत्याख्यविद्यायं पाठिता. तदनु स मम पाणिग्रहणसमुत्सुको जातः तस्मिन्नवसरे तस्य पुत्रेण सुवेगेन स्वपिता विनाशितः, विद्याधरमध्ये दादारवो जातः अथ स सुनश्वेगोऽपि मम रूपं दृष्ट्वा मोहितः तदा किरणवेगानिधविद्याधरेण सोऽपि व्यापादितः एतत्स्वरूपं दृष्ट्वादं म प्रति धिक्कारं कुर्वती मरणार्थ वनमध्ये गता, तत्र चोपकंठवर्त्तिमहद्वृक्षैका वापी मया दृटा, तदा मया हृदि चिंतितं यदस्य वृक्षस्योपरि चटित्वा वापीमध्ये ऊंपा दातव्या इतः कि
वेग विद्याधरेण तत्रागत्य ऊंपापातं कुर्वत्यदं रक्षिता, निजगृहे च मां समानीय समया साई जोगविलासान् कर्तुं लग्नः अथान्यदा स विद्याधरनृपो मयान्य स्त्रियामासको दृष्टः, मया निवारितोऽपि स तदकार्यान्न निर्वृत्तः, तदा मे मनसि वैराग्यज्ञावः प्रादुरभूत. नक्तं च - शास्त्रं सुनिश्चलधिया परिचिंतनीयं । श्राराधितोऽपि नृपतिः परिशंकनीयः ॥ श्रात्मीकृतापि युवतिः परिरक्षणीया । शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वं ॥ १ ॥ इति विचिंत्यादं
For Private and Personal Use Only
FEFEFE
| चीरत्रं
॥ ४६ ॥