________________
Shri Mahavir Jain Aradhana Kendra
बम
।। ३६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सदस्रसुनदैर्वेष्टितं, रत्नमयदीपैरुद्योतितं ध्वजपताकायुतं च तेन दृष्टं तत्र कनकमयगृहम ध्ये तेन नवलक्ष्मी मिता दृष्टा, तस्याः समीपे च तेनैका मर्कटिकापि विलोकिता. अथ ताश्चतस्ररंवाग्यः पंचमश्चाजः सर्वेऽपि तदावासमध्ये गताः तान् दृष्ट्वा बोदिनुपुत्र्या रूपिण्या ताभ्यश्चतुर्भ्यः कथितं दे लख्यः प्रद्येदं विप्रतारणं किं ? एषोऽजो युष्माकं पूर्व मया नैव दृष्टोऽस्ति तत एव तत्संबंधिनीं पृवां करोमि ?
ताः सर्वाः कति दे सखि त्वया यकल्पितं तत्सत्यं, नूनमेष नवीनोऽजोऽस्ति, परं दे पापिष्टे एनमजमस्मत्सत्कं कथं कथयसि ? अलीकं मा वद ? श्रनेनाजेन तव स्वरूमस्मदग्रे सर्वमपि निवेदितमस्ति पुनर्मार्गेऽप्यनेन वयं नृशं विडंबिताः स्मः, तत् श्रुत्वा जयत्रांता रूपिणी तमजंप्रति कथयामास हे अज ? त्वं तव सत्यं स्वरूपं कथय ? श्रात्मरूपं च प्रकटीकुरु ? तदांवमेनाप्यवसरं विज्ञाय स्वकीयं मनुष्यरूपं प्रकटीकृतं.
तस्यातिमनोहरं रूपं दृष्ट्वा मोहितया रूपिया कथितं दे स्वामिन् त्वं कः ? तदांबडेनोकमहूं गोरखयोगिनीप्रसादात्सिोऽस्मि, सर्वमपि विश्वं मम दस्ते वर्तते तत् श्रुत्वा चम
For Private and Personal Use Only
चरित्र
॥ ३६ ॥