________________
Shri Mahavir Jain Aradhana Kendra
अँवम
॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लयति, तदा दिवस जवति, यदा चंदकंदुकमलालयति तदा रात्रिर्भवति, यदा राहुजीमलकान् कंदुकानुल्लालयति तदा संध्यादयं जवति, एवं चंज्ञवती न हारयति, तदा अंबमेन ग दितं ममाप्येकवेलं कंदुकान देदि ? इत्युक्त्वांवडेन कंदुका गृहीताः, यदा सूर्यकंडुकं हस्ते गृविलोकयति, तावता सूर्यकिरणैः स व्याकुलो बन्नूव, मूर्ती प्राप्य च सूर्यबिंबमध्ये स्थितः, तदा चंशवत्या सूर्यकंदुकमुवाल्यांबड श्राकाशे स्थापितः इतो नागमसारथिः सूर्यसमीपं समागतः ततोऽसौ मंडलमध्ये मूर्ती प्रपन्नं नरं दृष्ट्वा मनसि दयां धृत्वाऽमृतग्रहणा* चंद मंडलंप्रति धावितः परं तेन गगने चंदमंगलं न दृष्टं तदा नागडेन रोहिली पृष्टा चं६ः कुत्र गतः ? तदा रोहिण्या रुदंत्या कथितं मम नर्त्ता चंावत्या गृहीतोऽस्ति, ततो दे नागड ममेदं दुःखं निवारय ? तदा नागडेनोक्तं त्वं मा रोदी: ? तव प्राणप्रियं शीघ्रं मेलयिष्यामि इति कथयित्वा स चंशवत्या गृहंप्रति चलितः, एवं यदा स चेावत्या गृहसमीपं समागतस्तदा तं दृष्ट्वा क्षुधा सती सा तं नागपाशैर्बवान् तत एषा निजमाता नवत्या सद दास्यं कर्त्तुं लग्ना
For Private and Personal Use Only
चरित्रं
॥५॥