________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दमाग ? अहं तव सर्व वृत्तांतं निवेदयिष्यामि इति श्रुत्वा अंबको हृदये साहसं धृत्वा तस्या गृहे गतः, तस्य मंदिरं च तेन रुधिपूर्ण दृष्टं तत्र धवलगृहमंडपे नवयौवना प्रतीवसुरूपा लावण्योपेता एका स्त्री तेन दृष्टा सा कीदृशी ? श्यामा यौवनशालिनी मधुरवाकू सौजाग्याग्योदया । क मृगलोचनाऽतिचतुरा प्रागल्भ्यगर्वान्विता ॥ रम्या बालमरालमंरतिर्म तेजकुंजस्तनी । बिंबोष्टी परिपूर्णचंश्वदना शृंगालिनीलालका ॥ १ ॥
सैवंविधा स्त्री तेन सूर्यचं राहुमंगलैः सह क्रीमां कुर्वती दृष्टा. अंबडो मनसि चमत्कृतः सन् यावता तां वृद्धां स्त्रियं किमपि पृष्ठति तावत्तयोक्तं हे अंबम त्वं गोरखयोगिन्या शतशर्करा वृक्षस्य ' फलग्रहणाय प्रहितोऽसि ततो यावत्तत्फलं तव हस्ते न चटति, तावत्त्वं मम पुत्र्या चंश्वत्या समं कीमां कुरु ? अंबमोऽपि विस्मयमापन्नः सन् तत्रोपविष्टः, तदा चंश्वत्या प्रोक्तं, हे अंबर मया सहैभिः कंडुकैस्त्वं क्रीमां कुरु ? परं यस्य हस्तात्कंदुको मौ पतिष्यति तेन हारितं ज्ञेयं, यश्च दारयिष्यति सोऽन्यस्य चरणसेवां करिष्यति, इति प्रतिज्ञा ज्ञेया. अंबकेनापि तस्या वचनं प्रतिपन्नं श्रथ सातीवचतुरा चंशवती यदा सूर्यकंडुकमुल्ला
For Private and Personal Use Only
| चरित्रं
॥ ४ ॥