________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर है। स्वरूपं झापितं, तदांवनाशातीनूयोक्तं हे राजन् एतदर्थे मम किमपि प्रयोजनं नास्ति. चरित्रं
तथापि राझा तं प्रनावान्वितं विज्ञाय नक्क्या महताग्रहेणोक्तं दे परोपकारिन् त्वं म॥६६॥ म पुरोहितसोमेश्वरगृहे समागत्य मृगीनूतां तस्य पुत्री स्वन्नावरूपां कुरु ? ततोंबडस्तस्यां
शकटिकायामुपविश्य सोमेश्वरगृहे समातगतः, तत्र तेन मृगीरूपां चंकांतां विलोक्य नृपपुरोहितादिन्यः कश्रितं, यद्यहमेनां स्वन्नावरूपां करोमि तर्हि मे किं दास्यथ ? राझोक्तं त. वेप्सितं वस्तु दास्यामः, ततोबझन गदितमस्य सामेश्वरजिस्य गृहमध्ये सर्वार्थसिहिनामा दमोऽस्ति, स दमो मह्यं समर्पणीयः, राजादिन्तिः तदंगीकृतं. ततोंबडेन रक्तकंबयाहत्य चंश| कांता स्वरूपन्नाक् कृता.
__सोमेश्वरेणापि हृष्टेन सर्वार्थसिदिंडसमेता सा कन्यांबाय परिणायिता. ततश्चकांताया वचनतस्तेन पाताले गत्वा तास्त्रयोऽपि कन्याः स्वन्नावनाजो निर्मिताः, ततोबडश्चकांतयायुतः कोडिन्ननगरे समागन्य देवचंश्नृपस्याज्ञां गृहीत्वा नोजकंटकनगरे प्राप्तं सर्व वस्तु| जातं गृहीत्वा स्वकीये रअनूपुरनगरे समागतः, तत्र गोरखयोगिन्यग्रे सर्व मुक्त्वा तेन सा E
EEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only