________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड | ध्ये लोकानां व्याकुलता कथं दृश्यते ? तत् श्रुत्वारामिकयोक्तमेतत्सर्वं तवैव विलसितं ज्ञाय- चीरत्रं
ते, अतः कृपां विधायैनं सर्वमुपश्वं त्वं निवारय ? सांप्रतं लोकैस्तव चमत्कारो दृष्टोऽस्ति. ॥५१॥ तदांबडेन सर्वा अपि ताः प्रतोल्यो निश्चलाः कृताः, तदा लोकैतिं ध्रुवमयं कोऽपि सि.
इपुरुषोऽस्ति. तद् ज्ञात्वा सर्वेऽपि राजलोकाः संमील्यांबडसमीपे समागताः, कयितं च तैः हे सत्पुरुष नगरं राजादिकं च रक्ष रक्ष ? तदांबडेन गदितं नो लोकाः अहं सर्वमपि जानामि, सर्वं च स्वस्त्रं करोमि, परं यूयं यदि मम वांनितं यच्चश्र, लोकैरुक्तं नो सिइपुरुष वयं सर्वमपि तव वांनितं दास्यामः. तदांबमेन तेषां पार्थादई राज्यं राजसुतायुतं याचितं, पुनः प्रधानगृहसत्को रविचंशनिधो दीपकोऽपि याचितः. लोकैरपि तत्सर्वं प्रतिपनं. यतः-धनधा. न्यप्रयोगेषु । विद्यासंग्रहणेषु च ॥ हारे व्यवहारे च । त्यक्तलजः सुखी नवेत् ॥१॥ ए. वंविधं लोकानां निश्चयं ज्ञात्वांबमेन निजकलया आडंबरं विधाय नृपप्रधानौ स्वस्थौ कृतौ. En५१ ||
तदा नगरमध्ये लोकैर्महोत्सवो विदितः, ततस्तैः सर्वैरपि मिलित्वा नृपप्रधानाग्रेबडस्य सर्वोB पि वृत्तांतो ज्ञापितः, एवं निःशेष वृत्तांतं ज्ञात्वा नृपोऽप्यत्यंत हृष्टःसन् स्वाईराज्ययुतां नि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only