Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबर E FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ऽसौ । नापीटा लोकपालाः सुरपतिसहिता नापि बुझे न चाहन् ॥ आकृष्टं कालपाशे जी- चरित्र वमथ विवशं सर्वचैतन्यशून्यं । व्याघ्राघातं शरण्ये पशुमिव विवशं त्रातुमेते न शक्ताः ।। तत् श्रुत्वा मालिकासुतयोक्तं नो सत्पुरुष त्वमेतत्सर्वमपि सत्यं कथयसि, परमहं मे प्राणवल्लनस्य पुत्रस्य मरणसमये समीपे नानूवं, ततस्तेन सह मया मनाग् वार्तालापोऽपि न विहितोऽस्ति; तत्संबंधि मे मनसि महदुःखं वर्तते. तत् श्रुत्वा पुनरंबन कथितं नो सुलोचने यदि मृतोऽप्ययं तव पुत्र एकवारं त्वया सह वार्तालापं कुर्यात्तदा त्वं काष्टनकणानिलाषं त्यजेर्वा न? तत्श्रुत्वा तयोक्तं हे सज्जन यद्येवं नवेत्तर्हि मे काटनक्षणालिलाप्रति नूनं जलांजलिं यामि. तत् श्रुत्वांवमेन तन्मृतकं तत्र प्रदेशे स्थापितं, ततः परकायप्रवेशविद्ययांबमेन तस्मिन् कलेवरे प्रविश्य मात्रा सह पुत्र आलापितः, पुत्रेणोक्तं नो मातः त्वं क थं रुदनं करोषि ? अहं तु स्वकर्मणैव मृतोऽस्मि, त्वं समाधिना गृहे तिष्ट ? इति कथयित्वा ॥५३॥ पुनरपि स पुत्रो मरणं प्राप्तः. अथ सा वनमालिकांबडं निजगृहे समानीय विविधप्रकारैर्नक्तिपूर्वकं सन्मानयामास. PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEN For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90