Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबड चारित्रं ॥५ ॥ EEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEE जपुत्री मदिरावती तस्मै दत्तवान्. वैरोचनमंत्रिणापि अंबडाय स्वकीयं रविचंख्य दीपकं तस्मै प्रदाय तेन सह निजपुत्री करमंजरी विवाहिता. पश्चादंबडेन मालिन्याः पुत्री देमत्य. पि परिणीता. एवं महोत्सवपूर्वकं कतिचिहिनानि तत्र स्थित्वांबडो निजमाई राज्यं गृहीत्वा स्वकलत्रैर्युतः सिंहपुरसमीपे समागतः, तत्र चासौ वनमध्ये स्थितः, तत्र हितीयदिने तेन स्कंधधृतैकमृतकमनुष्यकलेवरा विलपंती यांत्येका वनिता दृष्टा. तां दृष्ट्वांवमेन तत्पाघे समागत्य पृष्टं, नो सुनगे त्वं का? कुतः कारणाच रुदनं करोषि ? तत् श्रुत्वा तयोक्तं हे सत्पुरुष मम रुदनकारणं त्वं शृणु ? अहमारामिकासुता, मातृपितृन्यां च नगरमध्ये परिणायिता, क्रमेणैकश्च मम पुत्रो जातः, अकदाई पितृगृहे मातापित्रोमिलनार्थ गता, इतः पश्चान्मे पुत्रो मृतः, एवमकस्मादैवेनाहं दंडिता, अथैवं पुत्रमरणदुःखेनातीवःखिताहमेतेन मम पुत्रेण साई काटनक्षणं करिष्यामि. एतक्ष्यतिकरं श्रुत्वांबडेन वनमालिकांप्रति गदितं रे मूर्खे मर. लात्कोऽपि न छुटति. यतः शास्त्रेऽप्युक्तं-नो ब्रह्मा ने ईशः शशधरतपनौ नापि नारायणो EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90