Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir चरित्रं ॥ ४ ॥ अंबई तबमेन वनमालिकायै पृष्टं नो सुनगे नृपमंदिरे तव गमनागमनं विद्यते न वा ? तयोक्त- महं सर्वदा नृपमंदिरे पुष्पादिदानार्थ गवामि. अथ नगरमध्ये एवंविधा वार्ता लोकेषु प्रसृता, यदत्र कोऽपि महागुणवान् राजपुत्रः समेतोऽस्ति, येनारामिकाया मृतोऽपि पुत्रो जीवापितः. अयं लोकवादो नृपपुत्र्या रोहिण्यापि श्रुतः. अन यदा सारामिका रोहिण्याः समीपे पुष्पाद्यादाय समागता, तदा तयापि तस्याः पार्थात्तत्संबंधी सर्वोऽपि वृत्तांतोऽधिगतः, आरामिकयापि तस्यांबमकत्रियस्यातीवप्रशंसा कृता. तत् श्रुत्वा रोहिणी सहर्षा जाता, कथितं च तया तस्यै यदंबमाय मे प्रणामो वाच्यः, पारामिकापि गृहं समागत्यांबडस्याग्रे रा. जसुतायाः प्रणामं निवेदयामास. अथ हितीयदिने पारामिकया साईमंबडेन राजकुमारीरोहिण्यर्पणकृते पुष्पमय एकः कंचुकः प्रेषितः, तदा रोहिण्यापि तपस्विन्या वचनं सत्यं विझाय स्वजावे विज्ञप्तं हे व्रातरथ मम पाणिग्रहणमनेनांबडेन सह कारय ? तत् श्रुत्वा प्रमुदितेन तस्या भ्रात्रापि तस्याः पाणिग्रहणं महोत्सवपूर्वकमंबडेन सह कारितं. अथांबडो निजकलत्रैर्युक्तः स्वनगरं प्रति चलितः, कतिचिदिनैः कुशलेन स गोरखयो EEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90