Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥ अंबर तः, अंबडेनापि तच्चनं स्वीकृतं. पुनर्मालिकयांबप्रति कश्रितं नो अंबड त्वं किमपि चम- चरित्रं Eत्कारं दर्शय ? यथा नृपादिसर्वलोकाश्चमत्कारं प्राप्नुवंति. अंबमेनोक्तं सर्वमप्यवसरे करिष्या मि. अथ दितीय दिने सा मालिकैकं चतुरस्र हारं गृहीत्वा राजसत्तायां गंतुं प्रवृत्ता, तदांब. मेनोक्तं हे आरामिके ममैन चतुरस्रं हारं दर्शय? इत्युक्त्वा तेनारामिकाहस्तात्स हारो गृ. हीतः, ततस्तं मंत्रेणानिमंत्र्य तथा तस्मिन किंचिच्चूर्णादिकं प्रक्षिप्य पुनः स हारस्तेनारामिकायै समर्पितः, ___तथैव क्षितीयोऽपि हारस्तेन तथैव कृत्वारामिकायै दत्तः, कथितं च नोआरामिके एतयोर्हारयोर्मध्यादेको हारस्त्वया राजसन्नायां गत्वा राझे देयः, हितीयश्च सचिवाय समर्पणीयः. अधारामिकयापि राजसत्तायां गत्वा तथैव कृतं, नृपतिमंत्रिन्यां च तं पुष्पहारमाघ्राय स्वस्वमस्तके मुक्तः, आरामिकापि राजसत्नातः स्वगृहे समायाता. ततोंबडेन नगरप्रतोळ्यां॥॥ राजमंदिरप्रतोल्यां सचिवगृहप्रतोल्यां च मंत्रानिमंत्रितं चूर्णे मुक्तं, तच्चूर्णप्रनावाच्च तास्त्र. योऽपि प्रतोख्यः कंपितुं लग्नाः, तदृष्ट्वा बहवो लोकास्तत्र मिलिताः, परस्परं च कथायितुं ल FEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEE FEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90