Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
॥४
॥
110999999999999999
333333
दृष्टया विलोक्य कथितं हे राजकन्येऽतीवरम्यं तव नाग्यं दृश्यते, स्तोकदिनमध्ये तव योग्यो चीरत्र न त्रागमिष्यति. तत् श्रुत्वा राजकुमार्योक्तं स क ज्ञास्यते ? तस्य किमप्यनिझानं कथय? तदा तपस्विन्योक्तं नो सुलोचने तबारामिकहस्तन यः कोऽपि ते पुष्पकंचुकं प्रेषयिष्यति स ते ना त्यया ज्ञातव्यः, इत्यनिशानं त्वया ज्ञातव्यं. ततस्तपस्विन्या कश्रितं हे वत्से अथाहं मम स्थानकं प्रति व्रजामि. यतोऽस्मादृशां तपस्विजनानां गृहस्थैः सहातिसहवासो युक्तो न, नक्तं च
स्त्री पीयर नर सासरें । संजमियां सहवास | पगपग होय अलखामणां । जो मांगे थिरवास ॥१॥ एवं राजसुतामनुज्ञाप्य सा शीघ्रं ततो निर्गता. तताबमेन तपस्विनीरूपं परित्यज्य स्वकीय रूपं च धृत्वा देवपत्तननगरंप्रति प्रयाणं कृतं. तत्र गत्वा स राझो वनमालिकागृहेऽतिष्टत्. तत्र तेन मोहिनी विद्या स्मृत्वा सर्वेषां मोहनं कृतं. तवारामिकापुत्री दे- ॥४॥ मतीनाम्नी अंबडस्यातीवसुंदररूपेण मोहिता सती निजमातरंप्रति कश्रयामास, हे अंब म. मानेनांवमेन सह पाणिग्रहणं कारय? तत् श्रुत्वा तयांबडस्याग्रे स्वकीयसुतान्निप्रायो ज्ञा
EEEEEEEEEEEEEEE
9999999999999999999"
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90