Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंब
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यापि नरस्य त्वया मुखं नावलोकनीयं यस्मै च नराय त्वमिमां विद्यां यस्तस्यैव त्वया पाणिग्रहणं विधेयं, एवंविधा प्रतिज्ञा त्वया पालनीया; इति शिक्षां दत्त्वा कियता कालेन तस्याः पिता मरणं प्राप्तः.
अधुना तस्मिन्नगरे तस्या जाता समरसिंहो राज्यं करोति, सा कन्या च निजपितुः शयां पालयति सा कन्या कदाचित्पर्वते, कदाचिकुदायां कादाचिच्च स्वावासे तिष्टति प्रतस्तस्याः सकाशात्परकायप्रवेशिनीं विद्यां गृहीतुमदं तत्र गच्छामि तत् श्रुत्वांबडेन विप्रंप्रति कथितं जो विप्र तव पार्श्वे किं कापि विद्या वर्त्तते ? यत्तत्र गच्छसि ? यतः - विनयेन विद्या प्राह्या । पुष्कलेन धनेन वा ॥ अथवा विद्यया विद्या । चतुर्थं नैव दृश्यते ॥ १ ॥ तत् श्रुत्वा विप्रेोक्तं मम पार्श्वे मोहिनी विद्यास्ति, तां विद्यां तस्यै दत्वा तत्पार्श्वदाकाशगामिनीं वि
म लास्यामीति पुनरवडेन कथितं कन्याया दर्शनं विना त्वं विद्यां कथं गृहीष्यसि ? यतः - प्रामो नास्ति कुतः सीमा । पत्नी नास्ति कुतः सुतः ॥ प्रज्ञा नास्ति कुतो विद्या । घनास्ति कुतः सुखं ॥ १ ॥ तत् श्रुत्वा विप्रेणोक्तं प्रपंचो विधास्यते तदांबडेन कथितं म
For Private and Personal Use Only
चारंत्र
॥ ४२ ॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90