Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबमष्यति, ईदृशानि लोकोनां वचनानि श्रुत्वा बहुरूपिणी विद्यानृता तेनैकत्रिंशन्नव्यो निष्पादिचरित्रं
| ताः, ताः सर्वा अपि नाट्यं कुर्वति. अप्रैषा वार्ता नगरमध्ये सर्वत्र प्रसृता, अय तद् ज्ञात्वा चंश्यशापि निजसखीसहिता बहुजन
कौतुकविलोकनार्थ समागता. तत्र निजसखीं राजलदेवीमपि नृत्यंती दृष्ट्वा चंयशया कथितं, हे सखि इदं किं जातं? राजलदेव्योक्तं हे सखि इदं रम्यनादसहितं नाट्यं वर्नते. यतः
सुखिनि सुखनिदानं दुःखितानां विनोदः । श्रवणहृदयहारि मन्मथस्याग्रदूनः ॥ चतुरनरसुगम्यो वल्लन्नः कामिनीनां । जयति जगति नादः पंचमः सैष वेदः ॥१॥ अतो हे चं. इयशे त्वमप्यत्र नाट्यकरणार्थ समाग ? अथैनं वृत्तांतं श्रुत्वा राजलदेव्या मातृपितृबांधवप्रमुखाः स्वजना राज्ञोऽग्रे समागत्य कथयामासुः, हे स्वामिन् अनेन नरेण नूनं राजलदेवी । प्रतारितास्ति, अथ किं क्रियते ? तत् श्रुत्वा चमत्कृतो नृपोऽपि तत्र समायातः. इतोंबडेन विष्णुमहेशब्रह्मणां स्वरूपं कृत्वा रसालं नाटकं प्रारब्धं. पंचशब्दोपेतानि मनोहरवादित्राणि वादयति, तद दृष्ट्वा नाट्यरसलुब्धा नृपादिसर्वलोका मनस्येवं चिंतयंति, यदयं कणमपि ना
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEFEFFEFEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90