Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ २१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वायां सा वृा पृष्ठा, हे मातरिदं सर्वमिंजालं वा सत्यं ? तदा तथा वृध्योक्तं दे वत्से इदं सर्वमपि सत्यमस्ति तत् श्रुत्वावान्यामीश्वराय नमस्कारः कृतः, अथ शिवेन तस्यै वृ
पृष्टं देवृद्धे एते स्त्रियौ कुतः समायाते, तयोक्तमेते मानुष्यौ जवच्चरणनमस्कारार्थं समागते स्तः, इति कथितेऽतीव संतुष्टो महेश्वरो राजकुमारीकंठे दिव्यां रत्नमालां क्षिप्तवान्, मह्यं च तेन निजकूर्मदंरुः समर्पितः तदावाभ्यां शिवो विज्ञप्तो हे देव अनयोर्महिमानं कश्रयत, महादेवेनोक्तमनया रत्नमालया चिंतितं रूपं क्रियते, जयलक्ष्मीश्च जवति. कूर्मदंडेन तु शत्रुरोगप्रमुखा विघ्ना नाशं प्रयांति.
वायां तस्मै विज्ञप्तिः कृता यदू हे देव यथा नित्यं जवच्चरणसेवार्थमावान्यामागम्यते तथा कुरुत ? तन्निशम्य शंकरेणावाज्यां त्रिदंडनामा वृक्षः समर्पितः कथितं चैत्र वृको नित्यं जवतीच्यां मम दर्शनं कारयिष्यति पश्चात्तया वृदयावां कैलासादत्रानीय मुक्ते. एवमावां नित्यं तद्वृकोपर्यारुह्य शिवस्य नमस्कारार्थं गच्छावः, पुनरत्रागमनानंतरं च स वृharstrगृहांगणे तिष्टति एवंविधामाश्चर्यान्वितां वार्त्ती श्रुत्वा चमत्कृतेनांबडेन पुनः पृ
For Private and Personal Use Only
चरित्रं
॥ २१ ॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90