Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra अंबड ॥ ३३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तवां बटुकपृष्टे जलमार्गेण गंतुं लग्नः, एवं जलमध्ये गहन्नंबडस्तूर्णमेकेन मत्स्येन गलितः, स मत्स्योऽप्येकेन बकेन गलितः, बकोऽप्येष गृध्रपक्षिणा ग्रस्तः, स गृध्रोऽप्यंबरे नत्पतितः इतो बदुकेन पश्चाद्विलोकितं परमंबडो न दृष्टः तदनंतरं तेन स जलमध्ये शोधितः, परं तत्रापि स न लब्धः, अग्र शोकातुरेण बटुकेनांबडस्य तत्स्वरूपममरावत्यै ज्ञापितं, तत् श्रुत्वा साप्यत्यंत खिना सती अचेतनीनूय मूर्ती प्राप्ता तद्वृत्तांतं श्रुत्वा तस्य पिता राजर्षिस्तत्र समायातः, तथाविधां मूर्गमापन्नां निजपुत्रीं दृष्ट्वा सोऽपि शोचितुं लग्नः पश्चात्तेन शीतलोपचाराद्यैः सा सचेतनी कृता तदामरावती लज्जिता सती तारस्वरेण रुदितुं प्रवृत्ता. मुनिना प्रबोध्यमानापि सा स्वकीयं शोकं न त्यजति यतः - दिन जाये जणवत्तमी । पण रतमी नवी जाय ॥ एक रागी ने रोगीयां । सहज सरीखां श्राय ॥ १ ॥ एवं सामरावती सदा शोकव्याकुलमानसैव स्वकीयं कालं गमयांचकार. अग्रेतोऽसौ गृम्रपक्षी बहुजाराक्रांतो व्याकुल बनूव, ततोऽसौ कस्यापि वृक्षस्योपरि स्थितः सन् तेन मार्गेण गछतैकेन व्याधेन दृष्टः, तदा तेन व्याधेन स वाणं मुक्त्वा इतः, तदा For Private and Personal Use Only चरित्रं ।।। १३ ।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90