Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
४॥
गृध्रेण बको मुक्तः, बकेन च मत्स्यो मुक्तः, तदा व्याधो मत्स्यं गृहीत्वा विदारितवान्. तदा चरित्रं | तस्य मत्स्यस्य जठरान्मनुष्यो निःसृतः, एवं तत्र मनुष्यं दृष्ट्वाऽमौ व्याधोऽपि मनसि चमस्कृतः सन् तं बहिनिष्कास्य जलेन हालयामास, क्रमेण स शीतलवायुना सावधानो जातः. तदांबडेन तस्य व्याधस्याग्रे निजः सर्वोऽपि वृत्तांतो निवेदितः, तदा तं महापुरुषं ज्ञात्वा व्याघोऽपि निजगृहे समानीय नोजनादिना तस्य प्रतिपत्तिं कृतवान्. अौष व्याधो नवलकपनने वसति, अंबमोऽपि दिनमेकं तत्र स्थितः, श्तो व्याधपुत्र्येका मध्यरात्रौ गृहानिर्गता, तत्पृ. प्टेंबमोऽपि तस्याश्चेष्टां विलोकयितुं बहिर्निर्गतः.
ततो मार्गे तया व्याधपुत्र्यैका नागिनीनानी कृत्रियपुत्री समाहूता, हितीया सोहीनानी वणिकपुत्री समाहूता, तृतीया रामतीनाम्नी हिजपुत्री च समाइता. ततस्तया व्याधपुज्या तान्यः सर्वान्यः कथितं, हे सख्योऽद्य चतुष्पथे गत्वा बोहिछगृहे गम्यते. तयेति कश्रि-॥ ३४ ॥ ते सति ताः सर्वा अपि चतुष्पधे समागताः, ततस्तानिः सर्वानिरपि स्वकीयानि गगीरू| पाणि कृतानि, तद् दृष्ट्वांवडेनापि गगरूपं कृत्वा ताः सर्वा अपि त्रासिताः. ततस्त्रस्ताः सत्य
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90