Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra बम ।। ३६ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सदस्रसुनदैर्वेष्टितं, रत्नमयदीपैरुद्योतितं ध्वजपताकायुतं च तेन दृष्टं तत्र कनकमयगृहम ध्ये तेन नवलक्ष्मी मिता दृष्टा, तस्याः समीपे च तेनैका मर्कटिकापि विलोकिता. अथ ताश्चतस्ररंवाग्यः पंचमश्चाजः सर्वेऽपि तदावासमध्ये गताः तान् दृष्ट्वा बोदिनुपुत्र्या रूपिण्या ताभ्यश्चतुर्भ्यः कथितं दे लख्यः प्रद्येदं विप्रतारणं किं ? एषोऽजो युष्माकं पूर्व मया नैव दृष्टोऽस्ति तत एव तत्संबंधिनीं पृवां करोमि ? ताः सर्वाः कति दे सखि त्वया यकल्पितं तत्सत्यं, नूनमेष नवीनोऽजोऽस्ति, परं दे पापिष्टे एनमजमस्मत्सत्कं कथं कथयसि ? अलीकं मा वद ? श्रनेनाजेन तव स्वरूमस्मदग्रे सर्वमपि निवेदितमस्ति पुनर्मार्गेऽप्यनेन वयं नृशं विडंबिताः स्मः, तत् श्रुत्वा जयत्रांता रूपिणी तमजंप्रति कथयामास हे अज ? त्वं तव सत्यं स्वरूपं कथय ? श्रात्मरूपं च प्रकटीकुरु ? तदांवमेनाप्यवसरं विज्ञाय स्वकीयं मनुष्यरूपं प्रकटीकृतं. तस्यातिमनोहरं रूपं दृष्ट्वा मोहितया रूपिया कथितं दे स्वामिन् त्वं कः ? तदांबडेनोकमहूं गोरखयोगिनीप्रसादात्सिोऽस्मि, सर्वमपि विश्वं मम दस्ते वर्तते तत् श्रुत्वा चम For Private and Personal Use Only चरित्र ॥ ३६ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90