Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्र अंबर है। न्यां कथं कथ्यते ? प्रपंचेन विना कार्य न सिद्ध्यति. तत् श्रुत्वांबमेनोक्तं तद्यस्य कार्यस्योपायं कथय ? तदा रूपिण्योक्तं हे स्वामिन् प्रथम ॥३०॥ त्वं अजविद्यां गृहीत्वा नगरमध्ये गत्वा मल यचंश्नृपस्य वीरमतीनाम्नी पुत्रीं परिणय ? तद नु अहमपि तव पाणिग्रहणं करिष्यामि. अंवमेनापि तत्प्रतिपनं. तदनंतरं शीघ्रमंबमोऽपि तामजविद्यां गृहीत्वा नगरमध्ये प्रविष्टः. तदवसरे मलयचंराजापि तेन तुरगमारूढो मार्गे| गवन् दृष्टः, तत्कालमेवांबमोऽजविद्यां मुक्त्वा राजानमजरूपं चकार. तदा नगरलोका अपि | राजानमजरूपधारिणं विलोक्य शोकातुराः संतः परस्परं कथयंतिस्म, अरे अद्य केनापि पाBपिष्टेन नृपंप्रति कार्मणं कृतं, एवं सर्वेऽपि लोकाश्चलचित्ता बनूवुः. राजगोत्रियां नयेन प्रधानेनापि नगरप्रतोलिर्मुश्तिा, व्याकुलीनूता लोकाः परस्परं कथयामासुर्न जानीमहे यदथ किं नविष्यतीति. एवं दुःखव्याकुलीनूतं नगरलोकं विलोक्यांबडेनापि स्वकीयमनस्यागतमवसरं विमृश्य बहुरूपिणी विद्यां स्मृत्वा आसमंतानगरस्य चतुरंगं सैन्यं विकुर्वितं. पश्चादंबडन स्व. | कीयसुन्नटान शिक्षयित्वा नगरधारे प्रहिताः, सुन्नटैरपि तत्र गत्वा चारपालेन्यः कश्रितं, नो EFEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE eEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥३०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90