Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra अंबम ॥ ३७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्कृतया रूपिएयोक्तं हे स्वामिन्नतः परमदं तव स्वाधिनास्मि, मम योग्यं कार्य निवेदय ? तांबडेन कथितं देरूपिणि तनां तव लक्ष्मीं चेमां मर्कटीं मे समर्पय ? तत् श्रुत्वा तयोक्तं हे सिद्धपुरुष ते तुभ्यं दास्यामि, परं प्रथमं त्वमस्या मर्कट्याः संबंधं शृणु ? मयैकदास चंड़देव आराधितः, तेनापि ममोपरि प्रसन्नी नूयेयं मर्कटी मे दत्ता, तस्याः प्रजावश्व कथितः, हे वत्से अस्यां मर्कव्यां तव समीपे स्थितायां तव सौभाग्यं भविष्यति, कोऽपि प राजवं न करिष्यति, परमस्या मर्कटिकाया वियोगे तव मरणं भविष्यति, तेन कारणेन दे सिद्धपुरुष यत्राहं तत्रेयं मर्कटिकापि स्यास्यति, पुनरेषा मर्कटिका प्रतिदिनं मम नवनव रनानि ददाति तानि रत्नानि च लकइयमूल्यानि संति श्रतः कारणात्प्रथमं त्वं मम पालिग्रहणं कुरु ? यथेयं मर्कटिका मया सार्द्धं समागच्छेत् तत् श्रुत्वांबमेन कथितं एतद्वृत्तांतं त्वं तव पित्रोर निवेदय ? रूपिण्योक्तं एवं सहसैव मम मातापितरौ इदं विवादकार्यं कथं मन्येतां, यतः——सहसा विदधीत मा क्रिया-मविवेकः परमापदां पदं ॥ वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः ॥ १ ॥ श्रतः सहसैवैवं विवाहकार्यकयनं मया ता For Private and Personal Use Only चरितं ॥ ३७ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90