Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबा ॥३२॥ WEEEEEEEEEEEFFEFFFFFFFFEEEEEEEEEEEEEEEE ख्यरत्नैः परिपूर्ण एक पावसो विनिर्मितः. तदा तेन तपस्विना राज्ञा नतिपूर्वकं धनदः पृष्टः, चरित्रं | हे धनद अस्या मे प्राणवल्लन्नाया अमरावत्याः पुच्याः को वरो नविष्यति ? धनदेनाप्यवधिज्ञानेन ज्ञात्वा कथितं हे तपस्विन् अस्या अमरावत्या महाकलावानंबडनामा वरो नविष्यति. तदा शषिणा पृष्टं स कथं ज्ञास्यते ? धनदेनोक्तमितः सप्तमेऽह्नि सोंबडोऽत्र बकुलवृक्षांतराले अमरावत्या दृष्टिपथं समायास्य. ति. अतो हे अंबा त्वमद्य तूर्णममरावत्या आवासे समाग ? तेनेत्युक्ते सति अंबडोऽपि तेनारामिकेण साईममरावत्या आवासे समागतः, अमरावत्यापि स्वासनमोचनपुरम्सरं तस्मै सिंहासनमुपवेशनकृते दत्तं, तदनंतरं तया तस्य बहुविधसन्मानपुरस्सरं प्रतिपत्तिः कृता, प. रस्परं नानाविधा प्रीतिवार्ता कृता. ततबिडेनामरावती पृष्टा, नो सुलोचने स तव पिता रा. | जर्षिः कुत्रास्ति ? मम च तस्य मिलनेवा वर्तते. इत्यंबडेन कथिते सति अमरावत्यारामिकायोक्तं नो बटुक त्वं शीघ्रं गत्वा मे तातमत्र समानय ? तत् श्रुत्वा स बटुको यावतुं प्रवनस्तावदंबडोऽपि तेन साई तत्र गंतुं सजो बन्नूव. अमरावत्या वार्यमाणोऽपि रत्नानि त FEFEEEEEEEEEEEEEEEEEEEEEEEEEE ॥३२॥ €€EEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90