Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबम चरित्र EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE लोका हृष्टाः, ततोऽनंतर कुलचंइतपस्विना स्वमंत्रशक्त्या सप्तनिर्दिनैर्नृपो मनुष्यरूपोपेतः कु- तः. तदा प्रधानैमिलित्वा नगरमध्ये महोत्सवो विदितः. ततस्तेन कुलचंइतपस्विना राझे वैराग्यमयो धर्मोपदेशो दत्तः, यथा संपदो जलतरंगविलोला। यौवनं त्रिचतुराणि दिनानि ॥ शारदानमिव चंचलमायुः । | तजनाः कुरुत धर्ममनिंद्यं ॥१॥ इति धर्मोपदेशं निशम्य वैराग्यवासितमानसेन नृपेण स्व. पुत्राय राज्यं दत्वा निजराइया सह तापसव्रतं गृहीतं, वनमध्ये च स तपःक्रियां कर्तुं लसः. एवं कतिचिदिवसानंतरं राझा निजपत्नी सगी दृष्ट्वा तस्यै पृष्टं, नो देवि इदं तपोव्रतदूषणकारकं त्वया किं विहितं ? तत् श्रुत्वा लज्जावनतवदनया तया कश्रितं हे स्वामिन् श्यं मेम नोत्पनिदवाससत्कैव वर्तते, तपोव्रतगृहणावसरे च मया धर्मातरायप्रादुर्भावनयन्नीतया तस्वरूपं नवन्यो न प्रकटीकृत. तत् श्रुत्वा राजा मौनमवलंव्य तत्रैव वने स्थितः. संपूर्णदिनैस्तयैका महामनोहररूपधारिणी पुत्री प्रसूता. तदैव राझी तु सूतिकारोगाक्रांता पंचत्वं प्राता.तदनंतरं तपोव्रतव्याकुलमानसेनापि राज्ञा सा वन्यमहिष्यादीनां दुग्धपानपूर्वकं वृद्धिनीता PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90