Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
चरित्रं
॥
८॥
GEEEEEEE
3
3
बोदिन्छगृहे लक्ष्मीर्मर्कटी च विद्येते, ते अत्र समानय ? इत्यादेशं प्राप्यांबमोऽथ नवलपत्न- नंप्रति चलितः, मार्गे च गवन् स सुगंधनामवनमध्ये प्राप्तः, तत्र स नानाविधवृतालिकलितनिकुंजान प्रमोदमेपुरमानसो विलोकयामास.'इतो बकुलवृतघटांतराले तेन विद्युदिव देदी. प्यमानकात्यलंकृतारी रैका बालिका व्रजंती दृष्टा. अंबमोऽपि यावत्तस्याः पृष्टे व्रजति, ताव. त्सा बालिका सरोवरस्य पानीयमध्ये नत्वा कुत्राप्यदृश्या बन्नूव. अंब विलोकितापि कुत्रापि सा न लब्धा, तदासौ विषादपरो बने भ्रमितुं लग्नः, क्रमेण तस्या विरहतश्च स रुदितुं लग्नः, यतः
विकलयति कलाकुशलं । इसति शुचिपंमितं विडंबयति ॥ अधरयति धीरपुरुषं । कणेन मकरध्वजो देवः ॥१॥ एवं विरहाकुलोऽसौ वनमध्ये दिनानि गमयति. अौकदिवसे कोऽपि बटुकोंबमस्याग्रे फलं मुक्त्वा प्रणामं च कृत्वा कथयतिस्म, हे अंबड त्वं मया साई समागछ ? त्वाममरावती निजावासे समाकारयति. तत् श्रुत्वांबडेनोक्तं नो पुरुष केयममरावती? किमिदं च फलं? इति पृष्टे सति तेन बटुकेनारामिकेणोक्त दे अंबड त्वं शृणु ? अग्निकुंमपुरे |
....
॥ २० ॥
.........11311
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90