Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्र
अंबम E या चंश्यशया सा निजसखी राजलदेवी पृष्टा, हे सखि अद्य त्वया सह येन पुरुषेण नाट-
के कृतं स कः पुरुषोऽस्ति ? तस्य पुरुषस्य ध्रुवं किमपि पारंपर्यं कलाविज्ञानं दृश्यते, अत॥१५॥ E स्तस्य पुरुषस्य संबंधि सकलमपि वृत्तांतं ममाग्रे त्वं निवेदय ? तदा राजलदेव्या तस्याः पुरः
स्वस्वरूपं तत्पुरुषस्वरूपं च सकलमपि निवेदितं. तनिशम्य राजकन्यया प्रोक्तं अहमपि तमेव वरं वरिष्यामि, अतो ममाप्येष एव वरो नवतु. ततस्तया राजलदेव्यै कश्रितं हे सखि स पुरुषोऽद्य रात्रौ त्वया ममावासे प्रेषणीयः, तथेत्युक्त्वा राजलदेवी निजावासे समागता. तदनंतरमंबडोऽपि राजलदेवीगृहे समायातः, राजलदेव्यापि सर्व राजपुत्रीस्वरूपं तस्मै निवे. य सुवर्णगवादानिज्ञानपूर्वकं स राजसुतासमीपे प्रहितः. एवमंबडोऽथ राजसुतावासे सुखेन समागतः, राजसुतयाप्यंबमस्य बहुमानपूर्वकं विनयादिप्रतिपत्तिः कृता. परस्परं स्नेहवा
लापानंतरमंबडेन राजकुमार्य तांबलबीटकं समर्पितं, तन्मध्ये च दस्तलाघवेन तेन तत्फलचूर्ण क्षिप्तं, अथांबडो निजस्थानकंप्रति समायातः, राजसुतापि तांबूलबीटकमास्वाद्य सुप्ता, प्रजातसमये च दासीवर्गेण सा चंश्यशाकुमारी गईनीरूपा दृष्टा. तद् दृष्ट्वा चकितानि
EEEEEEEEEEEEEE88 +60 FEEEEEEEEEEEEEEEEEEE
+EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥ २५॥
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90