Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra बम ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं वत्से तत्सत्वरं कुरु ? पश्चादस्माभिरादित्यः समाराधितः सूर्येणापि प्रत्यक्षीभूयैव कंचुको मे समर्पितः शेषान्यः सर्वान्योऽपि कुमारीत्र्यः सप्त गुटिका अर्पिताः पुनः सूर्येण कथितं हे वत्से यदा सैषा दुष्टा पंडिता योगिनीसमर्पितां शाटिकां परिधारयेत्तदा त्वयैषः कंचुकः प्रावरणीयः, शेषाजिश्व युग्मानिर्मुखे गुटिका धारणीयाः, येन सर्वेषामपि युष्माकं कुशलं भविष्यति, इति च कृते सति ला दुष्टा सरस्वतीपंडिता स्वयमेव पंचत्वं प्राप्स्यति, इति शिक्षां दत्वा सूर्योऽदृश्यो बभूव. अथ वयं सर्वा अपि बालिकाः सानंदा जाताः सत्यो सर्वदा तस्याः समीपे पाठशालायां पठनार्थ गंतुं प्रवृत्ताः श्रथ कियद्दिवसानंतरं तथा पंकितयास्मभ्यं कथितं दे बालिकाः जवतीनां सर्वासामपि किंचित्संकटं समागतमस्ति, ततो यदि चेद्रवतीनामिठा तर्हि तदागवत्संकटमदं निवारयामि, तयेति कथिते सत्यस्माभिः प्रोक्तं हे मातरस्मदीया चिंता न त्या एव वर्त्तते, यथा नो रम्यं जवेत्तथा क्रियतां ? तत् श्रुत्वा तया हृष्टया दुष्टया कथितं दे पुत्रः यद्येवं तयैव रविवासरो विद्यते ततोऽद्य सर्वानिरपि युष्मानिर्मध्याह्ने मम गृहे स For Private and Personal Use Only चरित्रं ॥ १४ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90