Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra अंबड ॥ १५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागंतव्यं. अथ वयमपि तस्मिन्नवसरे तस्या गृहे गताः, तदा तयापि तत्राष्टौ मंगलानि कृतानि, तत्र च तथा क्रमेण वयं स्थापिताः ततो नैवेद्यपूजामंत्रादिविधिं कृत्वा सा गृहमध्येपरकांतर्गता तदास्माभिरपि कंचुकपरिधान गुटिकामुखप्रदेपादिकार्ये कृतं इतः सा दुष्टापि शाटिकां परिधाय बहिरागता,' तत्कालमस्मानिर्मिलित्वा तस्याः शाटिका निष्कास्य गृहोता. तदैव सा 'उटा पंडिता मृता तद् दृष्ट्वा लोकैरप्युक्तं जव्यं जातं, अस्माकं च जयवादो जातः, अतो हे सत्पुरुष इत्यनेन प्रकारेण मया स प्रभावान्वितः कंचुकः प्राप्तोऽस्ति इति कयित्वा सा पुना रोदितुं प्रवृत्ता. तदा बनोक्तं हे सुनगे त्वं मा रोदी:, श्रहं तव सहायं करिष्यामि इत्युक्त्वांबमेन स्वरूपं प्रकटीकृतं. अथांबरुं देवकुमारोपमस्वरूपान्वितं दृष्ट्वा साश्वर्यं सा चिंतयामास, निश्चितमेत्र सामान्यपुरुषों न विद्यते, विद्याबलसंयुतो दृश्यते श्रतो मया मनसैष एव पुरुषो वृतः, इति विमृश्य तया कथितं, दे स्वामिन् त्वं मां वृणु ? अयैव लग्नदिनं वर्त्तते. एवंविधं तस्या प्रतिप्रायं ज्ञात्वांवमेन संतुष्टेन तस्याः पाणिग्रहणं कृतं, तत्रैव स सुखेन तया सह दिनानि For Private and Personal Use Only | चरित्रं ॥ १५ ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90