Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबराती मौनमवलंब्य स्थिता. एवं तस्यांधारिकां गृहीत्वांबमो निजकटकमध्ये समायातः, सांधा- चरित्र | रिका च राजहंस्यै समर्पिता. पुनरप्यवमो निजस्वरूपेण कमलकांचनगृहे समागत्य विनोदं पश्यति. ततस्तेनैको गईलो गर्दलीयुग्मं च परस्परं पादप्रहारैर्युई कुर्वद् दृष्टं. ते त्रयोऽपि ता. रस्वरेण शब्दं कुर्वैति, लोका अपि तन्महदाश्चर्यं विलोकयंति. तद् दृष्ट्वांबडेनानंदपूरितेन तेन्यः कश्रितं हे कमलकांचन हे कागीनाग्यौ च किं पुनः कदाप्यंबडं कुर्कुटं करिष्यः ? - ति कयित्वा स तांस्तर्जयामास. पुनरपि तेन कमलकांचनंप्रति कथितं नो कमलकांचन | तवांधिरिका क्व गता? मयैव सा गृहीतास्ति, इति कथयित्वा स तेषां त्रयाणामुपर्यारुह्य तान बाढं कुट्टयति. एवं तेषां बहुविधां विडंबनां कृत्वा लोकप्रार्थनया तेषां तापीसत्कं पानीयं पाययित्वा मनुष्यरूपिणः कृताः. तदा लोकैरुक्तं-बलिन्यो बलिनः संति । वादिन्यः संति वादिनः ॥ गु- ॥१०॥ लिन्यो गुणिनः संति । तस्मान्मानं परित्यजेत् ॥ १ ॥ पश्चादंबडो निजकटके गत्वा निजनगरंप्रति चलितः, कियनिर्दिनैश्च स्वनगरं प्राप्तः, तत्र गोरखयोगिनीं नमस्कृत्य तेन सांधा FEEEEEEEEEEEEEEEEEEEEEE GEF++ FEEEEEEEEEEEEEE FEE GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90