Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ १३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्ट कुमारिका युष्मदर्थे कल्पिताः संति, अतो विधिविधानदिनं यूयं कथयत ? यत्तस्मिन् दिनेऽहं बलिविधानं करोमि तत् श्रुत्वा योगिनीद्भिः कथितं हे सरस्वति कृष्णचतुर्दश्यां र विवासरे मध्याह्नसमये त्वयैता अष्टौ कन्या नैवेद्यसहिता अस्मभ्यं कल्पनीया:, इति कथयित्वा सर्वा अपि योगिन्यः स्वस्थानं गताः अप्रैः सर्वोऽपि वृत्तांतोऽस्माभिः प्रछन्नवृत्त्या दृष्टः श्रुतश्व, ततो वयं मरणजयन्नीताः संजाताः । यतः - पंथसमा नचि जरा । दरिद्दसमोपरिवो नवि || मरणसमं नवि जयं । खुदासमा वेयला नहि ॥ १ ॥ सर्वसखीजिः कथितमश्र किं करिष्यते ? तदा मया कथितं नृपस्यैतत्सर्वं कथ्यते, सूर्यस्य चाराधनं क्रियते, एष एवास्माकं जीवितोपायोऽस्ति सर्वसखीजिरप्येतत्स्वीकृतं ततो राजकुमार्या तत्सर्वं स्वरूपं निजपितुर कथितं तद् इत्वा राजादीनां क्रोधो जातः, पश्चाज्ञज्ञा सरस्वतीपंडिताया जी - वितहरणकृते स्वसेवकायादिष्टं तदा राजकुमार्योक्तं हे तातैषा ब्राह्मणी क्रूरा कुष्टास्ति, तत स्तव विरूपं करिष्यति ततो जीतो नृपोऽवदत् हे पुत्रि तर्हि किं करिष्यते ? तदा मया कश्रितं देतात सूर्यस्याराधनं क्रियते, तस्य प्रसादाद् ध्रुवं जयो भविष्यति तदा राज्ञा कथि
For Private and Personal Use Only
चरि
॥ १३ ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90