Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्रं
FFER
अंबर | बडंप्रति कथयति, नो अंब त्वया ममांधारिकां गृहीतुं य नपक्रमो विहितस्तस्येदं फलम-
नुत्लव, एवमंबडस्तत्र दुःखेन निजं कालं गमयति, अयैकदा कमलेन स्वप्रियेप्रति कश्रितं, नो प्रिये अौषः कुकूटो बनमध्ये मोचनीयः, तत् श्रुत्वा तान्यां स कुर्कुटो वनमध्ये मुक्तः, तत्रांबडः कुर्कुटरूपेण वनमध्ये तिष्टति. एकदा स निकटस्थवापीमध्ये पानीयं पातुं प्रविष्टः, तत्र चाकं पानीयं पीत्वा स बहिर्निर्गतः, तत्कालं च स मनुष्यरूपो जातः, तदा चिंतितं च तेनाऽचिंत्यो हि मण्यौषधीनां प्रत्नावः. अथ हृदि हृष्टः सन्नंबडो वने भ्रमति.
इतो रात्रौ तेन कस्या अपि स्त्रियो रुदनं श्रुतं, तदा तेन चिंतितमत्र वने स्त्रीयो रुदनं कुतः! ततोऽसौ शब्दानुसारेण तस्याः स्त्रियः समीपे समागतः, पृष्टं च तेन नो सुलोच. ने त्वं कथं रुदनं करोषि! इति पृष्टे सति तया कथितं हे सत्पुरुष मम वृत्तांतं शृणु! रोलगपुरपनने हंसनामा राजा, तस्य श्रीमती राझी, तयोरदं पुत्री राजहंसीनाम्नी, क्रमाच्चाई पाणिग्रहणयोग्या जाता. तदा मम पिता हरिश्चंझनामा राजकुमारो मत्पाणिग्रहणार्य समाकारितः, सोऽपि लमदिवसे महोत्सवेन विवाहमंझपे समयातः, अहमपि तदा सशृंगारा तत्र
EFEEEEEEEEEEEEEEEEEEEEE EFFEFFE HEEFFE
EEEEEEEEEEEEEEEEEEEE FFEE FEEEEEE
॥११॥
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90