Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबड EFEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ते ? अथ क्षणमेकं तत्र स्थित्वा स वनंप्रति चलितः, तदा तस्य कोऽपि पुरुषः सन्मुखं मि- चरित्रं लितः, तेन चांबड आलापितः, हे अंबड त्वं घनैर्दिनैर्मार्गविलोकनं कुर्वनत्र समायातः तत् श्रुत्वा विस्मितेनांबडेन कथितं हे सत्पुरुष अहमत्र कामलकांचनयोगिनो मिलनाय समागतोऽस्मि, तेनोक्तमहमेव कमलकांचनयोोग्यस्मि, अथ तस्मिन्नवसरे कमलकांचनस्यांधारिका रुदितुं लग्ना, तदा योगिना तस्यै कथितं रे त्वं कश्र रुदनं करोषि, तयोक्तमेष धूनों मां गृही. तुं समेतोऽस्ति. योगिनोक्तं मयि विद्यमाने कोऽपि त्वां न लास्यति. तत् श्रुत्वांबडोऽतीव चमकृतः. ततः कमलकांचनयोगिनांबप्रति पृष्टं किं त्वं गोरखयोगिन्याऽत्र प्रहितोऽसि ? तेना. पि तथेत्युक्तं. ततो योगिनांबडो निजपुरुषसाई स्वगृहे प्रेषितः. तत्र कागीनागीनाम्न्यौ तस्य योगिनो हे प्रिये आस्तां. तान्यां गोरखयोगिन्याः कुशलपृवानंतरमंबडो नोजितः, नोजनानंतरं चांबमः कुर्कुटो जातः. यतः-आरोहति गिरिशिखरं । समुश्मुलंघयति याति पातालं ॥ विधिलिखिताक्षरमालं । फलति कपालं दि नूपाल ॥१॥ अथ ते कागीनाग्यौ मा-8 ऑररूपेणांवम् प्रहारैर्मारयितुं लग्ने. इतः कमलकांचनोऽपि गृहे समेत्य कुर्कुटरूपधारिणमं FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90