Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir प्राव चरित्रं EFFEEEEE शवती, यस्याः पाणिग्रहणमीश्वरेण कृतं, संप्रति सा कैलासे व्रजिष्यति. इति लोकानां वचनानि श्रुत्वा हृष्टा सती सा यावदाकाशे विलोकयनि, तावता गईन्ने. न वारत्रयं चंशवत्याः शिरसि पादप्रहारो दनः, तदा चंशवत्या शिवप्रति कश्रितं दे स्वामिन ! लोकसमदं हास्यं मा कुरु ? पुनः शिवस्य वृषन्नेण मारिता सती सा रोदितुं प्रवृत्ता, ततस्तया यदाकाशे विलोकितं तदेश्वरो न दृष्टः, तदा सा विलका जाता. लोका अपि नो चंशवति किं त्वं कैलासे गत्वा समायाता? इति तस्या हास्यं कर्तुं प्रवृत्ताः, पश्चादंबडेन शिवः | रूपं संहृत्य मनुष्यरूपं कृत्वा तस्यै कश्रितं, हे चंशवति मया सूर्यमंडलं जितं, अतः पुनर्मम क्रीमाया वारकं देहि ? तत् श्रुत्वा तया कथितं त्वयाहं कथं विगोपिता? नूनं त्वं गईलोऽ. सि. अंबडेन गदितं, अथ स्वं मे विरूपं मा ब्रुहि ! अन्यथा पुनरपि तव किंचिहिपरीतं करिप्यामि, यतः-न कोपनीयाः केनापि । साहरा हितकांक्षया ॥ विपरीतास्ते जायते । राक्षसा इव केचन ॥१॥ अतः कारणात्वं मौनं कुरु ? तत् श्रुत्वा चंशवत्यपि नयार्ता मौ. नमवलंव्य स्थिता, ततः कंकक्रीडायां चंशवत्यंबमेन जिता, तदाबमेन कथितं हे चंशवति FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEFFEFFE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90