Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबड चरित्रं EEEEEEEEEEG FREEEEEGEEGEGEEEEEEEEEEEEEEEEEEE संप्रति त्वं मम चरणसेवां कुरु ? अथवा मां वृणु ? तत् श्रुत्वा विमृश्य चंशवत्यांबंमो वृतः. ततोंबडेन तस्यास्तनगरस्वरूपं पृष्टं, तयोक्तं हे स्वामिन्निदं शक्तिरूपं नगरं शक्तिना स्थापितमस्ति. अनेन कारणेन सर्वमप्यत्र विपरीतं दृश्यते. तत् श्रुत्वांबडेन कथितं, हे प्रिये त्वं की. दृशीविद्या जानासि ? तयोक्तं दे स्वामित्रहमाकाशगामिनी चिंतितगामिनी स्वरूपपरावर्तिनी आकर्षिणी च विद्यां जानामि. अथांबडस्तया साई तत्र कतिचिद्दिनानि स्थितः, पश्चात्सुवर्णादिधनं गृहीत्वा चंशवत्या सहांबडः स्वस्थानकंप्रति चलितः, कुशलेन च गोरखयोगिनी. समीपे समागतः, योगिनीच तेन नमस्कृता, शतशर्करावृक्षस्य च फलं तेन तस्यै समर्पितं. पश्चादंबडचंशवत्या सह स्वगृहे गतः सुखं भुक्ते. इति प्रश्रमादेशः, पनः कतिचिदिवसानंतरमबडेन गोरखयोगिन्यै नमस्कृत्य कथितं. दे मातरय त्वं हितीयमादेशं मे देहि ? योगिन्या कथितं वत्स शणु? समुश्मध्ये दक्षिण दिग्विनागे हरित्रनामा दीपोऽस्ति, तत्र कमलकांचननामा योगी वसति, तस्यांधारिकामानय ? इत्यादेशं श्रुत्वा स गगनमार्गेण चलितः, दीपपरिसरे समागत्य तेन चिंतितं तस्य योगिनः स्थानं कथं ज्ञा FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90