Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 8
________________ श्रुतस्कन्धः-१, अध्ययनं-१ नमो नमो निम्मल देसणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः ११ विपाकश्रुत-अङ्गसूत्रम् सटीकं (एकादशम् अगसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) श्रुतस्कन्धः-१ नत्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य, वृत्तिकेयं विधास्यते॥ __अथविपाकश्रुतमितिकः शब्दार्थः?, उच्यते, विपाकः-पुण्यपापरूपकर्मफलंतप्रतिपादनपरं श्रुतं-आगमोविपाकश्रुतं, इदंच द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं, इहचशिष्टसमयपरिपालनार्थ मङ्गल-सम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्रचाधिकृतशास्त्रस्यैव सकलकल्याण-कारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपत्वात् नततो भिन्नं मङ्गलमुपदर्शनीयं, अभिधेयंच शुभाशुभकर्मणा विपाकः, सचास्य नामनौवाभिहितः प्रयोजनमपि श्रोतृगतमनन्तरं कर्मविपाकवगमरूपं नाम्नैवोक्तमस्य, यत्किल कर्मविपाकावेदकं श्रुतं तत् श्रृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपंपरम्परप्रयोजनमस्यतदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थं न भवति तप्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युयायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते, तथाहि-इदं शास्त्रमुपायः कर्मविपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह (अध्ययनं-१-मृगापुत्रः) मू. (१) 'तेणं कालेणं तेणं समएणं चंपा णामंणयरी होत्था वण्णओ, पुनभद्दे चेइए, तेणंकालेणं तेणंसमएणंसमणस्सभगवओ महावीरस्स अंतेवासी अजसुहम्मेनामं अनगारे जाइसंपन्ने वण्णओ चउद्दसपुची चउनाणोवगएपंचहि अनगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुब्बि जाव जेणेव पुण्णभद्दे चेइए अहापडिरूवंजाव विहरइ, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तेणं कालेणं तेणं समएणं अञ्जसुहम्मअंतेवासी अञ्जजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी अजजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी तहाजावझाणकोट्टो वगए विहरति, तए णं अजजंबूनामे अनगारे जायसड्ढे जाव जेणेव अजसुहुमे अनगारे तेणेव उवागए तिक्खुत्तो Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 86