Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 58
________________ श्रुतस्कन्धः-१, अध्ययनं-९ तेणं मित्त० सद्धिं संपरिबुडे तं विउलं असणं ४ आसाएमाणा ४ विहरति जिमियभुत्तुत्तरागया० आयते ३ तं मित्तनाइनियग० विउलगंधपुष्फजावअलंकारेणं सक्करेति स० २ देवदत्तं दारियं व्हायं विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहति २ सुबहुमित्त जाव सद्धिं संपरिघुडा सब्बइडीए जाव नाइयरवेणं रोहीडं नगरं मझमझेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छंति २ ता करयल जाव वद्धाति २ त्ता वेसमणस्स रनो देवदत्तं भारियं उवणेति । तते णं से वेसमणे राया देवदत्तं दारियं उपणियं पासति उवणियं पासित्ता हट्टतुट्ठ० विउलं असनं ४ उवक्खाडावेतिर मित्तनाति० आमंतेतिजाव सक्करेति २ पूसणंदिकुमारंदेवदत्तं च दारियं पट्टयं दुरूहेति २ त्ता सियापीतेहिं कलसेहिं मज्जावेति २ त्ता वरनेवत्थाई करेति र त्ता अग्गिहोमं करेति पूसणंदीकुमारि देवदत्ताए दारियाते पाणिं गिण्हाति। तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सम्बइवीए जाव रवेणं महया इडीसक्कारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणंच विउलेण असन ४ वत्थगंधमलालंकारेण य सकारेति सम्माणेति जाव पडिविसजेति, तए णं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पिं पासाय० फुटेहिं मुइंगमत्येहिं बत्तीसं० उवगिज० जाव विहरति, तते णं से वेसमणे राया अनया कयाइंकालधम्मुणा संजुत्ते नीहरणं जाव राया जाते। तएणं से पूसनंदी राया सिरीए देवीए मायभत्तिते यावि होत्था, कल्लाकलिंजेणेव सिरी देवी तेणेव उवागच्छति २ ता सिरीए देवीए पायवडणं करेति सयपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अट्ठिसुहाते मंस० तया० चम्मसुहाए रोमसुहाए चोब्बिहाए संवाहणाए संवाहावेति सुरभिणा गंधवट्टएणं उवट्टावेति तिहिं उदएहिं मज्जावेति तंजहा-उसिणोदएणं सीओदएणं गंधोदएणं, विउलं असनं ४ भोयावेति सिरीएदेवीएण्हाताएजाव पायच्छित्ताए जिमियभुतुत्तरागयाए तते णं पच्छा ग्रहाति वा भुंजति वा उरालाई माणुस्सगाई भोगभोगाइं जमाणे विहरति । ततेणं तीसे देवदत्ताए देवीए अन्नया कयाइपुब्बरतावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीइ इमेयारवे अब्भथिए ५ समुष्पन्ने-एवं खलु पूसनंदी राया सिरीए देवीए माइभत्ते जाव विहरतितंएएणं वक्खेवेणं नो संचाएमि अहंपूसनंदीणा रन्ना सद्धिं उरालाइं० भुंजमाणीए विहरित्तएत सेयं खलु मम सिरीदेवी अग्गिपओगेण सत्य० विस० मंतप्पओगेण वा जीवियाओ ववरोवेत्तए २ पूसनंदिरन्ना सद्धिं उरालाई भोगभोगाइं जमाणीए विहरित्तए। एवं संपेहेइ २त्ता सिरीए देवीए अंतराणि य ३ पडिजागरमाणी विहरति, तते णं सा सिरीदेवी अन्नया कयावि मज्जाइया विरहियसयणिजसि सुहपसत्ता जाया यावि होत्था, इमंचणं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति र त्ता सिरीदेवी मनाइयं विरहितसयणिजंसि सुहपसुतंपासति २ दिसालोयंकरेतिर जेणेव भत्तधरे तेणेव उवागच्छतिर ता लोहदंडंपरामुसति २ लोहदंड तावेति तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरीदेवी तेणेव उवागच्छति र त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया २ सदेणं आरसित्ता कालधम्मुणा संजुत्ता। तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दे सोच्चा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छंति देवदत्तं देवीं ततो अवक्कममाणिं पासंति २ जेणेव सिरीदेवी तेणेव उवागच्छति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86