Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 56
________________ श्रुतस्कन्धः-१, अध्ययनं-९ तं सेयं खलु अम्हं सामं देवीं अग्गिपओगेण वा विसप्प० वा सत्थप्प०वा जीवियातो ववरोवित्तए, एवं संपेहेन्ति सामाएदेवीए अंतराणियछिद्दाणियविवराणियपडिजागरमाणीओ २ विहरति । तते णं सा सामा देवी इमीसे कहाए लट्ठा समाणी एवं वयासी-एवं खलु सामी! मम पंचण्हं सवत्तीसयाणं पंच माइसयाइंइमीसे कहाए लद्ध० समा० अन्नमन्नं एवं वयासी-एवं खलु सीहसेनेजाव पडिजागरमाणीओ विहरंति, तंन नजतिणं मम केणवि कुमरणेणं मारिस्सतित्तिक? भीया जेणेव कोवधरे तेणेव उवागच्छति २ ता ओहय जाव झियाति। तते णं से सीहसने राया इमीसे कहाए लढे समाणे जेणेव कोवधरएजेणेव सामा देवी तेणेव उवागच्छति र त्ता सामं देवि ओह० जाव पासति र त्ता एवं वयासी-किन्नं देवाणुप्पिया! जावओह० झियासि?, तते णं सासामा देवीसीहसेनेनरन्ना एवं वुत्ता समाणा उप्फेणओफेणीयं सीहसेनंरायंएवंवयासी-एवंखलु सामी! मम एगणपंचसवत्तीसयाणं एगणपंचा घाइ) माइसयाणं इमीसे कहाए लद्ध० समा० अन्नमन्ने सद्दावेति २ एवं वयासी-एवं खलु सीहसेने राया सामाए देवीएउवरि मुच्छिए अम्हाणंधूआनो आढाति जाव अंतराणि अछिवाणि० पडिजागरमाणीओ विहरंतितं न नजति० भीया जाव झियामि, ततेणं से सीहसेणे राया सामं देवि एवं वयासी। माणं तुम देवाणुपिया! ओह० जाव झियाइसि, अहन्नं तह धत्तिहामि जहाणं तव नत्यि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकटुताहिं इटाहिं ६ समासेति, ततो पडिनिक्खमति र ता कोडुबियपुरिसे सद्दावेइ २ ता एवंवयासी-गच्छहणंतु देवाणुप्पिया! सुपइट्ठस्स नगरस्स बहया एगं महं कूडागारसालं करेह अनेगक्खंभसयसन्निविट्ठ० पासा० ४ करेह २ मम एयमाणत्तियं पञ्चप्पिणह । ततेणं ते कोडुंबियपुरिसा करयल जाव पडिसुणेति २ सुपइटनगरस्स बहिया पचत्थिमे दिसीविभाए एग महं कूडागारसालं जाव करति अणेगक्खंभस० पासा०४ जेणेव सीहसेने राया तेणेव उवागच्छंति र त्ता तमाणत्तियं पञ्चप्पिणंति, तते णं से सीहसेने राया अनया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाई आमंतेति, तते णं तासिं एगणापंचदेवीसयाणं एगूणपंचमाइसयाई सीहसेनेणं रन्ना आमंतियाई समाणाति सव्वालंकारविभूसियाइं जहाविभवेणं जेणेव सुपइढे नगरे जेणेव सीहसेने राया तेणेव उवागच्छति। ततेणंसे सीहसेने राया एगूमपंचदेवीसयाणं एगूणगाणं पंचण्ह माइसयाणं कूडागारसालं आवासे दलयति, ततेणं से सीहसेने राया कोडुबियपुरिसे सद्दावेति २ ता एवं वयासी-गच्छहणं तुम्हे देवाणुप्पिया! विउलं असनं ३ अवणेह सुबहुं पुप्फवस्थगंधमल्लालंकारं च कूडागारसालं साहरह य, तते णं ते कोडुबियपुरिसा तहेव जाव साहरेति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगणपंचमाइसयाई सव्वालंकारविभूसियाई करेंति २ तं विउलं असणं ४ सुरं च ६ आसाएमाणाइं४ गंधन्धेहि य नाडएहि य उवगीयमाणाई २ विहरंति, त० से सीह० राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिबुडे जेणेव कूडागारसाला तेणेव उवागच्छति २ ता कूडागारसालाए दुवाराइं पिहेति कूडागारसालाए सव्वओ समंता अगनिकायं दलयति। तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणगाइं पंच [धाई माइसयाई सीहरन्ना आलीवियाइंसमाणाईरोयमाणाई अत्ताणाइंअसरणाइंकालधम्मुणा संजुत्ताई, ततेणं से सीहसेने राया एयकम्मे ४ सुबहुं पावकम्मं समजिणित्ता चोत्तीसं वाससयाइं परमाउयं पालइत्ता कालमासे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86