Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 54
________________ अध्ययनं ८ श्रुतस्कन्धः - 9, जाव पहेसु य महया २ सद्देणं उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया ! सोरियस्स मच्छकंटए गले लग्गे तं जो णं इच्छति विज्जो वा ६ सोरियमच्छियस्स मच्छकंटयं गलाओ निहरित्तते तस्स णं सोरिय ० विउलं अत्थसंपयाणं दलयति । तते णं ते कोडुंबियपुरिसा जाव उग्घोसंति तए णं ते बहवे विजाय ६ इमेयारूवं उग्घोसणं उग्घोसिजमाणं निसामेति २ जे० सोरिय० गेहे जे० सोरियमच्छंधे तेणेव उवागच्छंति बहूहिं उप्पत्तियाहिं ४ बुद्धीहि य परिणममाणा वमणेहि य छड्डुणेहि य उवीलणेहि य कवलग्गाहेहिय सल्लुद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियमच्छंधे मच्छकंटयं गलाओ नीहरित्तए, नो चेव णं संचाएंति नीहरित्तए वा विसोहित्तए वा । ५१ तणं बहवे विजाय ६ जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ नीहरितए ताहे संता जव जामेव दिसिं पाउब्भूया ताव दिसं पडिगया, तते णं से सोरिय० मच्छ० विज्ज० पडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुके जाव विहरति, एवं खलु गोयमा ! सोरियदत्ते पुरापोराणाणं जाव विहरति, सोरिए णं भंते! मच्छंधे इओ य कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उवव० ?, गोयमा ! सत्तरि वासाई परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवीओ हत्थिणाउरे नगरे मच्छत्ताए उववन्ने । सेणं ततो मच्छिएहिं जीबियाओ ववरोविए तत्थेव सेट्ठिकुलंसि बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति । निक्खेयो || वृ. 'मच्छंधे 'त्ति मत्स्यबन्धः । 'सण्हमच्छा' इत्यत्र यावत्करणात् 'खवल्लमच्छा विज्झिडिमच्छा हलिमच्छा' इत्यादि 'लंभणमच्छा पडागा' इत्येतदन्तं ६श्यं, मत्स्यभेदाश्चैते रूढिगम्याः । 'अएय अह' यावत्करणात् 'एलए य रोज्झे य सूयरे य मिगे य' इति दृश्यम् । 'तित्तिरे य' इत्यत्र यावत्करणात् 'वट्टए य लावए य कुकडे य' इति ध्श्यम् । 'सहखंडियाणि य' सूक्ष्मखण्डीकृतानि 'वट्ट' त्ति वृत्तखण्डितानि च 'दीह' त्ति दीर्घखण्डितानि च 'रहस्स' त्ति ह्रस्वखण्डितानि च । 'हिमपक्काणि य'त्ति शीतपक्कनि 'जम्मपक्कानि वेगपक्काणिय'त्ति रूढिगम्यं, 'मारुयपकाणि यत्ति वायुपक्कानि 'कालाणि य'त्ति 'हेरंगाणि य'त्ति रूढिगम्यं, 'महिठ्ठाणिय'त्ति तक्रसंसृष्टानि 'आमलरसियाणिय' आमलकरससंसृष्टानि 'मुद्दियारसियाणि यत्ति मृद्वीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि - तैलादिनाऽग्नौ संस्कृतानि 'भज्जियाणि य'त्ति अग्निना भ्रथनि 'सोल्लियाणि यत्ति शूले पक्कानि 'मच्छरसए' त्ति मत्स्यमांसरसस्य सम्बन्धिनो रसान् 'एणिज्जरसए य'त्ति मृगमांसरसान् 'तित्तिर'त्ति तित्तरसत्करसान् यावत्करणात् 'वट्टयरसए य लावयरसए य' इत्यादि ६श्यं, 'हरियसागं' ति पत्रशाकं 'ज' इत्यस्यायमर्थ - जलयरमंसेहिं थलयरमंसेहिं खहयरमंसेहिं 'तलिं भजिं च ' अयमर्थ - 'तलिएहिं भजिएहिं' । 'चिंत' त्ति मनोरथोत्पत्तिर्वाच्या, 'धन्नाओ णं ताओ अम्मयाओ कयत्थाओ' इत्यादिरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोक्तायाः, 'आपुच्छण 'त्ति भर्तुरापृच्छा 'तं इच्छामि णं तुब्मेहिं अब्मन्नाया' इत्यादिका, 'ओवाइयं' ति उपयाचितं वाच्यं, दोहदोऽपि गङ्गदत्ताया इव वाच्य इति । 'एगट्टियाहिं' ति नौमि 'दहगलणेहि ये' त्यादि एगट्टियं भरेंतीत्येतदन्तं रूढिगम्यं, तथाऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86