Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 67
________________ ८४ विपाकश्रुताङ्गसूत्रम् २/१/३८ ___ 'धन्ने णं देवाणुप्पिया ! सुहुमे (मुहे) गाहावई' इत्यत्र यावत्करणादिदं श्यं- 'पुन्ने णं देवाणुप्पिया! सुमुहेगाहावई एवं कयत्थेणं कयलक्खणेणंसुद्धेणंसुहुमस्स (मुहस्स) गाहावइस्स जम्मजीवियफले जस्स णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता अमिसम्नागय'त्ति 'तं धन्नेणं देवाणुप्पिया! सुहमेगाहावईएवं कयत्थेणं इत्यादि पूर्वप्रदर्शितमेवेह पदपञ्चकं निगमनतयाऽवसयम्। अभिगयजीवाजीवे' इहयावत्करणात् ‘उवलद्धपुनपावे' इत्यादिकम् अहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरई एतदन्तं दृश्यम् । 'चाउद्दस- टुमुद्दिट्टपुण्णमासिणीसुत्ति अत्रोद्दिष्टा-अमावास्या। ___ 'गामागर' इह यावत्करणात् 'नगरकब्बडमडंबखेडदोणमुहपट्टणनिगमआसमसंवाहसनिवेसा' इति श्यम् । 'राईसर' इहैवं श्यं-'राईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्यवाहपभियओ'त्ति। मुंडा' इह यावत्करणादिदंश्यं-'भवित्ता अगाराओ अनगारियति । 'पुव्वाणुपुट्विं' इह यावत्करणादिदं दृश्यं-'चरमाणे गामाणुगाम'ति। 'जहा पढमति यथेहैवाध्ययने प्रथमं जमालीनिदर्शनेन निर्गतोऽयमुक्तस्तथा द्वितीयनिर्गमेऽयंनगराद्विनिर्गतइति वाच्यम्, उभयत्रसमानोवर्णकग्रन्थइति भावः। ईरियासमिए' इत्यत्र यावत्करणादिदं दृश्यं-'भासासमिए४ एवं मणगुत्ते३ गुत्तिदिए गुत्तत्ति-गुत्तबंभयारी' । 'आउक्खएणं'तिआयुःकर्मद्रव्यनिर्जरणेन भवक्खएणंति देवगतिबन्धनदेवगत्यादिकर्मद्रव्यनिर्जरणेन 'ठिइक्खएणं ति आयुष्कादिकर्मस्थितिविगमेन 'अनंतरंचं चइत्त'ति देवसम्बन्धिनं देहं त्क्तवेत्यर्थ, अथवाऽनन्तरं-आयुःक्षयाद्यनन्तरं च्यवनं 'चइत्त'त्ति च्युत्वा । महाविदेहे इहयावत्करणात् वासे जाइंइमाइंकुलाइंभवंति-अष्टाइंदित्ताईअपरिभूयाई' इत्यादि द्दश्यमिति ॥ द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्य विवरणं सुबाहोः राजर्षे ॥ श्रुतस्कन्धः-२ अध्ययनं-१ समाप्तम् अध्ययनं-२ भद्रनन्दी भू. (३८) बितियस्स णं उखेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं उसभपुरे नगरे थूभकरंडउजाणे धन्नो जक्खो धनावहो राया सरस्सई देवी सुभिणदसणं कहणं जम्मणं बालत्तणं कलाओ यजुव्वणे पाणिग्गहणंदाओ पासाद० भोगा यजहा सुबाहुयस्स नवरं भद्दनंदी कुमार सिरिदेवीपायोक्खाणं पंचसया सामीसमोसरण सावगधम्म पुब्वभवपुच्छा। ____ महाविदेहे वासे पुंडरीकिणी नगरी विजयते कुमारेजुगबाहूतित्थयरेपडिलाभिएमाणुस्साउए निबद्धे इह उप्पन्ने सेसं जहा सुबाहुयस्स जाव महाविदेहे वासे सिम्झिहिति बुझिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ।। श्रुतस्कन्धः-२ अध्ययनं-२ समाप्तम् (अध्ययनं-३-सुजातः मू. (३९) उक्खेवो, वीरपुर नगरंमणोरमं उजाणं वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे बलसिरीपामोक्खा पंचसयकन्ना सामीसमोसरणं पुवभवपुच्छा उसुयारे नयरे उसभदत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86