Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 68
________________ श्रुतस्कन्धः-२, अध्ययनं-३ गाहावईपुप्फदत्तेअनगारेपडिलाभे० मणुस्साउएनिबद्धेइह उप्पन्नेजाव महाविदेहे वासेसिज्झिहिति श्रुतस्कन्धः-२ अध्ययनं-३ समाप्तम् ( अध्ययन-४ सुवासवः मू. (४०) चोत्थस्स उक्खेवो-विजयपुरं नगरं नंदणवं[ मनोरम] उज्जाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया जाव पुब्वभवे कोसंबी नगरी दणपा राया वेसमणभद्दे अणगारे पडिलाधिते इह जाव सिद्धे । श्रुत स्कन्धः-२ अध्ययनं-४ समाप्तम् (अध्ययनं-५जिलदासः मू. (४१) पंचमस्स उखेवओ-सोगंधिया नगरी नीलासोए उजाणे सुकालो जक्खो अप्पडिहओराया सुकन्ना देवी महचंदे कुमारे तस्स अरहदत्ताभारिया जिनदासोपुत्तोतित्थयरागमणं जिनदासपुवभवो मज्झमिया नगरी मेहरहो राया सुधम्मे अणगारे पडिलाभिए जाव सिद्धे। श्रुतस्कन्धः-२ अध्ययनं-५ समाप्तम् (अध्ययनं-६धनवती मू. (४२) छट्ठस्स उक्खेवओ-कणगपुरं नगर सेयासोयं उजाणं वीरभद्दोजक्खोपियचंदो राया सुभदा देवी वेसमणे कुमारे जुवराया सरिदीवेपामोक्खा पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं धनवती जुवरायापुत्ते जाव पुब्बभवो मणिवया नगरी मित्तो राया संभूतिविजए अनगारे पडिलाभिते जाव सिद्धे ॥ श्रुतस्कन्धः-२ अध्ययन-६ समाप्तम् अध्ययन-७-महाबलः मू. (४३) सत्तमस्स उक्खेवो, महापुरं नगरं रत्तासोगं उज्जाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रतवईपामोक्खाओ पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं जाव पुव्वभवो मणिपुरं नगरं नागदत्ते गाहावती इंदपुरे अनगारे पडिलाभिते जाव सिद्धे। श्रुतस्कन्धः२ अध्ययन-७ समाप्तम् अध्ययनं-८ भद्रनन्दी मू. (४४) अट्ठमस्स उक्खेवो-सुघोसंणगरं देवरमणं उजाणं वीरसेनो जक्खो अक्षुण्णो राया तत्तवती देवी भद्दनंदी कुमारे सिरीदेवीपामोक्खा पंचसया जाव पुव्वभवे महाघोसे नगरे धम्मघोसे गाहावती धम्मसीहे अनगारे पडिलाभिए जाव सिद्धे । श्रुत स्कन्धः-२ अध्ययनं-८ समाप्तम् |815 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86