Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
६६
अध्ययनं - ९ महाचंद्र
नू. (४५) णवमस्स उक्खेवो-चंपा नगरी पुन्नभद्दे उज्जाणे पुन्नभद्दो जक्खो दत्ते राया रत्तवई देवी महचंदे कुमारे जुबराया सिरिकंतापामोक्खाणं पंचसया कन्ना जाव पुव्यभव तिमिच्छी नगरी जियसूत्त राया धम्मवीरिये अनगारे पडिलाभिए जाव सिद्धे । श्रुत स्कन्धः - २ अध्ययनं - ९ समाप्तम्
अध्ययनं - १० वरदत्तः
मू. (४६) जति णं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सायेयं नामे नगरे होत्या उत्तरकुरुउज्जाणे पासमिओ जक्खो मित्तनंदी राया सिरिकंता देवी वरदत्ते कुमारे वरसेणपायोक्खाणं पंच देवीसया तित्थयरागमणं सावगधम्मं पुव्वभवो पुच्छा मणुस्साउए निबद्धे सतदुवारे नगरे विमलवाहणे राया धम्मरुचिनामं अनगारं एजमाणं पासति २ पडिलाभिते समाणे मणुस्साउते निबद्धे इहं उप्पन्ने।
विपाकश्रुताङ्गसूत्रम् २/९/९
से जहा सुबाहुस कुमारस्स चिंता जाव पव्वज्जा कप्पंतरिओ जाव सव्वट्टसिद्धे ततो महाविदेहे जहा दढपत्रो जाव सिज्झहिति बुझज्झिहिति० सव्वदुक्खाणमंतं करेति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमट्टे पन्नत्ते, सेवं भंते! सेवं भंते! ।
श्रुत स्कन्धः - २ अध्ययनं - १० समाप्तः
मू. (४१) नमो सुयदेवयाए - विवागसुयस्स दो सुयक्खंधा दुहविवागो य सुहविवागो य, तत्थ दुहविवागे दस अज्झयणा एकसरगा दससु चैव दिवसेसु उद्दिसिज्झति, एवं सुहविवागोवि, सेसं जहा आयारस्स ॥
वृ. एवमुत्तराणि नवाप्यनुगन्तव्यानीति ।।
119 11
इहानुयोगे यदयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र ये, न जिनागमे भक्तिपरायणानाम् । कृतिरियं संविग्नमुनिजनप्रधानश्रीजिनेश्वराचार्य चरणकमलचञ्चरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥
श्रुत स्कन्धः - २ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाक श्रुताङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
११ | एकादशम् अङ्गसूत्रं विपाकश्रुतं समाप्तम्
***
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86