Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुतागसूत्रम् २/१/३७ खलु अहन्नं देवाणुप्पियाणं अंतिए० पंचअणुब्बइयं सत्तसिक्खावइयं गिहिधम्म पडिवजामि, अहासुहं मापडिबंधंकरेह, ततेणं से सुबाहू समणस्स० पंचाणुव्वइयंसततसिक्खावइयं गिहिधम्मं पडिवजति २ तमेव० दुरूहति जामेव० तेणं कालेणं तेणं स० जेढे अंतेवासी इंदभूई जाव एवं वयासी-अहोणं भंते! सुबाहुकुमारे इड्ढे इहलवे कंते कंतरूवे पिए २ मणुने र मणामे र सोमे २ सुभगे २ पियदसणे सुरूवे, बहुजणस्सवि यणं भंते! सुबाहुकुमारे इढे ५ सोमे ४ साहुजणस्सवि यणं भंते! सुबाहुकुमारे इढे इट्टरूवे५जाव सुरूवे सुबाहुणा भंते ! कुमारेणंइमा एयारूवाउराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नगया के वा एस आसि पुवभवे?
एवं खलु गोयमा ! तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे हथिणाउरे नामंणगरे होत्था रिद्ध० तत्थ णं हथिणाउरे नगरे सुमुहे नामंगाहावई परिवसइ अहे० ।
तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा जातिसंपन्ना जाव पंचहि समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुब्बिं चरमाणा गामाणुगाम दूइज्जमाणा जेणेव हथिणाउरे नगरे जेणेव सहस्संबवणे उजाणे तेणेव उवागच्छइ २ ता अहापडिरूवं उग्गहं उग्निहित्ताणं संजमेणं तवसा अप्पाणं भावमाणा विहरन्ति।
तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नामं अनगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, त० से सुदते अनगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायंकरेति जहागोयमसामी तहेव धम्मघोसे (सुधम्मे) थेरे आपुच्छतिजाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविटे, तएणंस सुमुहे गाहावती सुदत्तंअनगारं एजमाणं पासति २ ता हट्टतुढे आसणातो अब्भुटेतिर पायपीढाओ पच्चोरुहति २ पाउयातो ओमुयति २एगसाडियं उत्तरासंगं करेति २ सुदत्तं अनगारं सत्तट्ट पयाइं अनुगच्छति २ ता तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता वंदति नमसति २ जेणेव भत्तघरे तेणेव उवागच्छति २ ता सयहत्येणं विउलेणं असणपाणेणं ४ पडिलाभेस्सामीति तुढे ।
ततेणंतस्स सुमुहस्स गाहावइस्सतेणंदव्यसुद्धणं दायगसुद्धेणंपडिगाहगसुद्धण] तिविहेणं तकरणसुद्धेणं सुदत्ते अनगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे गेहंसि य से इमाइं पंच दिव्वाई पाउन्भूयाइं तं०-वसुहारा वुट्टा दसद्धवने कुसुमे निवातिते चेलुक्खेवे कए आहयाओ देवदुंदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं पुढे य हत्थिणाउरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवं आइक्खति ४-धन्ने णं देवाणुप्पिए! सुमुहे गाहावई ५ जावतं धन्ने णं देवाणुप्पिया! सुमुहे गाहावई।
तते णं से सुमुहे गावाहई बहुइं वाससताई आउयं पालइत्ता कालमासे कालं किम्चा इहेव हत्थिसीसे नगरे अदीनसत्तुस्स रनोधारणीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, ततेणं साधारणी देवी सयणिजंसि सुत्तजागरा २ ओहीरमाणी र तहेव सीहं पासति सेसंतंचेव जाव उपिंपासाए विहरति, तंएयं खलु गोयमा! सुबाहुणा इमाएयारूवा माणुस्सरिद्धी लद्धा पत्ता अभिसमन्नागया, पभूणं भंते ! सुबाहुकुमारे देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्तए हंता पभू। तते णं से भगवं गोयमे समणं भगवं० वंदति नमसति र संजमेणं जाव विहरति, तते णं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86