Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१, अध्ययनं-१०
वृ. 'जहा तेयलि'त्ति ज्ञाताधर्मकथायां यथा तेतलिसुतनामा अमात्यः पोट्टिलाभिधानां कलादमूषिकारश्रेष्ठिसुतामात्मार्थं याचयित्वा आत्मनैव परिणीतवान् एवमयमपीति।
अध्ययनं-१० समाप्तम्
श्रुतस्कन्धः-१ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुतागसूत्रे प्रथमश्रुतस्कन्धस्य अभयदेवसूरि विरचिता टीका परिसमाता ।
श्रुत स्कन्धः-२
(अध्ययनं-१सूबाहुः) मू. (३५) तेणं कालेणं तेणं समएणं रायगिह नगरे गुसिले चेइए सोहम्मे समोसढे जंबू जाव पञ्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पन्नत्ते सुहविवागाणं भंते! समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सोहम्मे अनगारे जंबूं अनगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहामू. (३६) सुबाहू १ भद्दनंदी २ य, सुजाए य ३ सुवासवे ४ । तहेव जिणंदासे ५, धणपती य ६ महब्बले ७ भद्दनंदी ८ महचंदे ९ वरदत्ते १०॥
मू. (३७) जति णं भंते ! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पत्रत्ता पढमस्स णं भंते ! अज्झयणस्स सुहविवागाणंजाव संपत्तेणं के अट्टे पण्णते?, ततेणं से सुहम्मे अनगारे जंबू अनगारंएवं वयासी।
एवं खलु जंबू ! तेणं कालेणं तेणं सम० हत्यीसीसे नाम णगरे होत्था रिद्ध०, तस्स णं हत्थिसीसस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पुप्फकरंडए णामं उजाणेहोत्था सब्बोउय०, तत्थणंकयवणमालपियस्स जक्खस्सजक्खाययणे होत्था दिव्बे०, तत्थणंहत्थिसीसे नगरे अदीनसत्तूनामंराया होत्थामहता०, तस्सणं अदीणसत्तुस्सरनोधारणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्या।
ततेणं सा धारणी देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि सीहं सुमिणे पसति जहा मेहस्स जम्मणंतहा भाणियव्वं जाव सुबाहुकुमारे अलंभोगसमत्थंवा जाणंति, अम्मापियरो पंचपासायवडिसगसयाइंकराति अब्भुग्गय० भवणंएवं जहा महाबलस्सरनो नवरंपुष्फचुलापामोक्खाणं पंचण्हं रायवरकन्नयसयाणं एगदि वसेणं पाणि गिण्हाति तहेव पंचसतिओ जाव उप्पिं पासायवरगते फुट्ट जाव विहरति, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीनसत्तू जहा कोणिओ निग्गतो सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा गया। तते णं से सुबाहुकुमारे समणस्स भगवओ० अंतिए धम्म सोचा निसम्म हहतुढे उठाए जाव एवं पयासी____ सद्दहामि णं भंते ! निगंथं पावयणं जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86