Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 60
________________ अध्ययनं - ९ श्रुतस्कन्धः - १, 'पासाईयं दरिसणिज्जं अभिरूवं पडिरूव' मिति दृश्यम् । 'जवि सा सयं रजसुक्क' त्ति यद्यपि सा स्वकीयराज्यशुल्का - स्वकीयराज्यलभ्येत्यर्थ । 'जुत्तं व 'त्ति सङ्गतं 'पत्तं व' त्ति पात्रं वा 'सलाहणिज्जं व 'त्ति श्लाध्यमिदं 'सरिसो व 'त्ति उचितसंयोगो वधूवरयोः | 'आयंते 'ति आचान्तो जलग्रहणात् 'चोक्खे' त्ति चोक्षः सिक्यलेपाद्यपनयनात्, किमुक्तं भवति ? - 'परमसुईभूए' त्ति अत्यन्तं शुचीभूत इति । 'हायं' यावत्करणादिदं दृश्यं - 'कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारे 'ति । सुबुहुमित्त' इत्यत्र यावत्करणात् 'नियगसयणसंबंधिपरिजणेण 'त्ति दृश्यम् । 'सव्विड्ढिए' इत्यत्र यावत्करणादिदं ६श्यं - 'सव्वजुईए' सर्वधुत्या - आभरणादिसम्बन्धिन्या सर्वयुक्तया वा उचितेषु वस्तुघटनालक्षणया सर्वबलेन - सर्वसैन्येन सर्वसमुदायेन - पौरादिमीलनेन सर्वादरेण - सर्वोचितकृत्यकरणरूपेण 'सव्वविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्त शोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेण सव्वतूरसद्दसंनिनाएणं' सर्वतूर्यशदानां मीलने यः संगतो नितरां नादो - महान् घोषस्तेनेत्यर्थ, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह— 'महता इड्डीए' महता जुईए महता वलेणं महता समुदएणं महता वस्तुरियजमगसमगपवाइएणं' तत्र सङ्घादीनां नितरां घोषोनिर्घोषो - महाप्रयत्नोत्पादितः शब्दः नादितं - ध्वनिमात्रं एतदद्वयलक्षणो यो रवः स तथा तेनेति । 'सेयापीएहिं 'ति रजतसुवर्णम- यैरित्यर्थ । 'सिरीए देवीए मायाभत्ते यावि हुत्य'त्ति श्रिया देव्या मातेतिबहुमानबुद्धया भक्तो मातृभक्तश्चाप्यभूत् । ‘कल्लाकल्लिं’ति प्रातः प्रातः । 'गंधवट्टएणं 'ति गन्धचूर्णेन । 'जिमियभुत्तुत्तरागयाए 'त्ति जेमितायां - कृतभोजनायां तथा भुक्त्वोत्तरमागतायां स्वस्थानमिति भावार्थ, उदारान्- मनोज्ञान् भोगान् भुआनो विहरति । 'पुव्वरत्तावरते' ति पूर्वरात्रापर रात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः । ५७ 'मज्जाइय'त्ति पीतमद्या, 'विरहियसयणिज्जंसि' त्ति विरहिते विजनस्थाने शयनीयं तत्र । 'परामुसइ' त्ति गृह्णाति । 'समजोइभूयं' ति समः - तुल्यो ज्योतिषा-अग्निना भूतो- जातो यः स तथा तम् । 'रोयमाणीओ' त्ति अश्रुविमोचनात् इहान्यदपि पदद्वयमध्येयं, तद्यथा-'कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः 'विलवमाणीओ' त्ति विलापान् कुर्वत्यः । 'आसुरुत्ते 'त्ति आशु - शीघ्र रुप्तः - कोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्यं, 'रुट्टे' त्ति उदितरोषः 'कुविए' त्ति प्रवृद्धकोपोदयः 'चंडक्किए 'त्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमामे' त्त कोपाग्निना दीप्यमान इव श्रुत स्कन्धः - १, अध्ययनं - ९ समाप्तम् अध्ययनं - १० अंजू मू. (३४) जति णं भंते ! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरे नामं नगरे होत्था, विजयवद्धमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया, तत्थ णं धनदेवे नामं सत्थवाहे होत्था अड्डे०, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाव पडिगया। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86